________________
प्पवायकूडस्स पुरच्छिमेणं सिद्धाययणकूडस्स परमिटमेणं एत्य णं वेअड्ढपाए दाहिणड्ढभरहकूडे णामं कूडे पं०, सिद्धाययणकडप्पमाणसरिसे जाप तस्स णं पहुसमरमणिजस्स भूमिभागस्स पहमादेसभाए एत्य णं महं एगे पासायवडिसए पं० कोसं उदउच्चत्तेणं अद्धकोसं विक्खंभेणं अभुग्णयमूसियपहसिए जाब पासाईए०, तस्स णं पासायवडंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेदिआ पं०, पंच धणुसयाई आयामविक्खंभेणं अड्ढाइजाई धणुसयाई पाहतेणं सबमणिमई, तीसे णं मणिपेदिआए उप्पिं सिंहासणं पं० सपरिवार भाणियचं, से केणट्टेणं भंते ! एवं बुचइ-दाहिणड्ढभरहकूडे २१, गो०! दाहिणइदभरहकूडे गं दाहिणड्ढभरहे णामं देवे महिइडीए जाव पलिओचमडिईए परिक्सइ, से णं तत्थ चउण्हं सामाणिअसाहस्सीणं चउण्डं अग्गमहिसीणं सपरिवाराणं तिण्डं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं दाहिणभरहकुडस्स दाहिणड्ढाए (भरहाए पा०) रायहाणीए अण्णेसि बहूर्ण देवाण य देवीण य जाब विहरइ, कहिं णं भंते ! दाहिणड्ढभरहकूडस्स देवस्स दाहिणड्दा णामं रायहाणी पं०?, गो० ! मंदरस्स परतस्स दक्षिणेणं तिरियमसंखेजे. दीवसमुहे वीईवइत्ता जंचुडीवे दीवे दक्खिणेणं चारस जोयणसहस्साई ओगाहिता एत्थ णं दाहिणड्ढभरहकूडस्स देवस्स दाहिणढभरहा णाम रायहाणी भाणिवा जहा विजयस्स देवस्स, एवं सबकूडा यज्ञा जाव वेसमणकडे परोप्परं पुरच्छिमपचस्थिमेणं, इमेसि (इमा से पा०) वण्णावासे गाहा-'मज्ो वेअड्ढस्स उ कणयमया तिण्णि होति कूडा उ। सेसा पाठयकूडा सवे रयणामया हाँति ॥२॥ माणिभदकूडे वेअढकूडे पुण्णभइकूडे एए तिपिण कूडा कणगामया सेसा छप्पि रयणामया, दोण्हं विसरिसणामया देवा कयमालए चेव णट्टमालए चेब, सेसाणं छण्हं सरिसणामया-'जण्णामया य कूडा तन्नामा खलु हति ते देवा। पलिओवमहिईया हवंति पनेअपत्तेयं ॥३॥रायहाणीओ जंबुद्दीचे दीवे० पारस जोअणसहस्साई ओगाहित्ता एत्थ णं रायहाणीओ भाणिअवाओ विजयरायहाणीसरिसियाओ।१४। से केणटेणं भंते ! एवं युभाइ-वेअड्ढे पवए २?, गोवेअड्ढे णं पचए भरहं वासं दुहा विभयमाणे २ चिट्ठइ, तं०. दाहिणइढभरहं च उत्तरड्ढभरहं च, वेअड्ढगिरिकुमारे अ इत्थ देवे महिढीए जाव पलिओवमट्टिइए परिवसइ, से तेण?णं गो०! एवं चुधइ-वेअड्डे पत्रए २, अदुतरं च णं गो ! वेयड्ढस्स पञ्चयस्स सासए णामधेजे पंजंण कयाइ ण आसी ण कयाइ ण भवइ ण कयाइ ण भविस्सइ भुपिं च भवइ अ भविस्सइ अ धुवे णिअए सासए अक्खए अपए अवहिए णिचे । १५। कहिं णं भंते! जंचुदीवे उत्तरड्ढभरहे णामं वासे पं०?, गो चालहिमवंतस्स वासहरपत्रयस्स दाहिणेणं वेअड्ढस्स पचयस्स उत्तरेणं पुरच्छिमलवणसमुहस्स पच्छिमेणं पञ्चच्छिमलवणसमुदस्स पुरच्छिमेणं एत्य णं जंबुद्दीवे उत्तरड्डभरहे णाम वासे पं० पाईणपड़ीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुई पुढे पुरच्छिमिडाए कोडीए पुरच्छिमिडं लवणसमुदं पुढे पञ्चच्छिमिलाए जाव पुढे गंगासिंधूहि महाणइहिं तिभागपविभत्ते दोषिण अटुतीसे जोअणसए तिग्णि अ एगृणवीसइभागे जोअणस्स पिक्खंभेणं, तस्स पाहा पुरच्छिमपञ्चच्छिमेणं अट्ठारस वाणउए जोअणसए सत्त य एगूणवीसइभागे जोअणस्स अड्भागं च आयामेणं, तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुदं पुट्टा तहेव जाव योदस जोअणसहस्साई चनारि य एकसत्तरे जोअणसए छम एगूणवीसहभाए जोअणस्स किंचिविसेसूणे आयामेणं पं०, तीसे धणुपट्टे दाहिणेणं चोइस जोअणसहस्साई पंच अट्ठावीसे जोअणसए एकारस य एगणवीसइभाए जोयणस्स परिक्खेयेणं, उत्तरढभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे ५०?, गो०! बहुसमरमणिजे भूमिभागे ५० से जहाणामए आलिंगपुक्खरेइ वा जाब कित्तिमेहिं चेव अकित्तिमेहिं पेच, उत्तरइडभरहे णं भंते ! वासे मणुआणं केरिसए आयारभावपडोयारे पं०१, गो० ते णं मणुआ बहुसंघयणा जाच अप्पेगइआ सिझंति जाच सप्तदुक्खाणमंतं करेंति । १६ । कहिं णं भंते ! जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसभकूडे णाम पत्रए पं०?, गो०! गंगाकुंडम्स पञ्चत्विमेणं सिंधुकुंडस्स पुरच्छिमेणं चुडहिमवंतस्स वासहरपञ्चयस्स दाहिणिले णितंचे एत्थ णं जंबुद्दीचे उत्तरढभरहे वासे उसहकूडे णाम पाए पं० अट्ठ जोअणाई उड्ढउच्चत्तेणं दो जोयणाईं उबेहेणं मूले अट्ट जोअणाई विश्वंभेण मज्झेछ जोअणाई विक्संभेणं उचरिं चत्तारिजोयणाई विकखंभेणं मूले साइरेगाईपणवीसं जोअणाई परिक्खेवण मज्झे साइरेगाई अट्ठारस जोअणाई परिक्खेवेणं उवरिं साइरेगाई दुवालस जोअणाई परिक्खेवणं वाचनान्तरं- मूले वारस जोअणाई विखंभेणं मझे अट्ट जोअणाई विखंभेणं उप्पि चत्तारि जोअणाई विक्खंभेणं मूले साइरेगाई सत्तत्तीर्स जोअणाई परिक्खेवेणं मझे सातिरेगाई पणवीसं जोयणाई परिक्खेवेणं उप्पिं साइरेगाई पारस जोअणाई परिक्खेवेणं, मूले विच्छिपणे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सबजंचूणयामए अच्छे सण्हे जाब पडिरूवे, से ण एमाए पउमवरवेइआए तहेच जाच भवर्ण कोर्स आयामेणं अद्धकोसं विक्खंभेणं देसऊर्ण कोसं उइदउचनेणं अट्ठो तहेब, उप्पलाणि पउमाणि जाव उसमे अ एत्थ देवे महिदीए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा विजयस्स अविसेसियं खा जंबुडीवे णं भंते ! दीवे मारहे वासे कतिविहे काले ५०?, गो! दुबिहे काले पं० २० ओसप्पिणीकाले अ उस्सप्पिणीकाले अ, ओसप्पिणीकाले णं भंते ! कतिविहे पं०?, गो०! छबिहे पं० त०-सुसमसुसमाकाले सुसमा० सुसमदुस्समा० दुस्सममुसमा० दुस्समा० दुस्समदुम्समा०, उस्सप्पिणीकाले णं भंते ! कतिविहे पं०?, गो० ! छविहे पं० सं०-दुस्समदुस्समा जाव सुसममुसमाकाले, एगमेगस्स णं भंते ! मुहुत्तस्स केवइया उस्सासद्धा विआहिआ ?, गो०! असंखिजाणं समयाणं समुदयसमिइसमागमेणं सा एगा आयलिअति पचुबइ सखिजाओ आचलिआओ ऊसासे संखिजाओ आवलिआओ नीसासे 'हस्स अणवगलस्स, णिरुवकिट्ठस्स सत्तहनरीए, एस मुहुत्तेत्ति आहिए ॥५॥ तिणि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा। एस मुहुत्तो भणिओ सबेहिं अणंतनाणीहिं ॥६॥ एएणं मुहुत्तप्पमाणेणं तीसं मुहुत्ता अहोरत्तो पण्णरस अहोरत्ता पक्खो दो पक्खा मासो दो मासा उऊ तिषिण उऊ अयणे दो अयणा संवच्छरे पंचसंवच्छरिए जुगे वीसं जुगाई वाससए दस वाससयाई वाससहस्से सयं वाससहस्साणं वाससयसहस्से चउरासीई वाससयसहस्साई से एगे पुवंगे चउरासीई पुवंगसय सहस्साई से एगे पुरे एवं विगुणं २ णेअनं तुडिए २ अडडे २ अचवे २ हुए २ उप्पले २ पउमे २णलिणे २ अच्छिणिउरे २ अउए २ नउए २ पउए २ चूलिये २ सीसपहेलिए २ जाव चउरासीई सीसपहेलिअंगसयसहस्साईसा ८३९ जम्बूद्वीपप्रज्ञप्तिः, क्यारी -१
मुनि दीपरत्नसागर
:
OS
T