________________
व उत्तरेणं गलिणकूडस्स पुरस्थिमेणं पंकाचईए पञ्चत्विमेणं एस्थ ण मंगलावइ(म० ते) णामं विजए पं० जहा कच्छविजए तहा एसो भाणियत्रो जाय मंगलावई (प० ते) य इत्थ देवे घपरिवसह, से एएणद्वेण०, कहिण भंते ! महाविदेहे पासे पंकाचई कुंडे णामं कुंडे पं०१, गो०! मंगलावास्स विजयस्स परस्थिमेणं पुक्खलापतिविजयस्स पच्चस्थिमेणं णीलवन्तस्स
दाहिणे णितंबे एत्य णं पंकावई तब गाहावाकण्डमाण जाव मंगलावइपुक्खलाबत्तविजये दहा विभयमाणी २ अबसेस त ब ज व गाहावईए, कहिणं भंते ! महाविदेहे वासे पुक्खले णामं विजए पं०?, गो०! णीलवन्तस्स दाहिणेणं सीआए उत्तरेणं पंकावईए पुरस्थिमेणं एकसेलस्स वक्खारपण्यस्स पञ्चस्थिमेणं एत्य ण पुक्सले णामं विजए पं० जहा कच्छ. विजए तहा भाणि जाय पुक्खले य इत्य देवे महिडिदए पलिओक्मद्विइए परिवसइ, से एएणद्वेणं०, कहिं णं भंते ! महाविदेहे वासे एगसेले णामं वक्रवारपञ्चए पं०१, गो० पुक्ख. लचकवहिविजयस्स पुरत्विमेणं पोक्सावाचावहिविजयस्स पचत्यिमेणणीलवन्तस्स दक्विणेणं सीआए उत्तरेणं एत्व एगसेले गामं वक्रवारपत्रएपं.चित्तकडगमेणं अत्रो जाव देवा आसयन्ति०, चत्तारि कुडा, तं०-सिदाययणकडे एगसेलकूडे पुक्खलकडे पुक्खलाबईकूडे, कूडाणं तं चेव पञ्जसइ परिमाणं जाव एगसेले य देवे महिदीए०, कहिं णं भंते ! महाविदेहे वासे पुक्खलावई णामं चंकहिविजए पं०?, गो०! णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं उत्तरिखस्स सीयमुहवणस्स पञ्चत्यिमेणं एगसेलस्स बक्सारपश्यस्स पुरथिमेणं एत्य णं.महाविदेहे वासे पुक्खलापई णाम विजए पं० उत्तरदाहिणायए एवं जहा कच्छविजयस्स जाव पुक्खलावई य इत्य देवे परिवसह, एएणतुणं०, कहिं णं भंते ! महाविदेहे वासे सीआए महाणईए उत्तरि सीआमुहवणे णामं वणे पं०?, गो० णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं पुरस्थिमलवणसमुदस्स पचस्थिमेणं पुक्खलावदचकवहिविजयस्स पुरस्थिमेणं एत्य णं सीआमुहवणे णाम वणे पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साई पन य वाणउए जोअणसए दोण्णि य एगूणवीसइभाए जोअणस्स आयामेणं
सीआमहाणईतेण दो जोअणसहस्साई नव य बाबीसे जोअणसए विक्खम्भेणं तयणंतरं च णं मायाए २ परिहायमाणे २ णीलवन्तवासहरपश्यंतेणं एग एगृणवीसइभागं जोअणस्स PA विक्खंभेणं, से णं एगाए पउमवरवेइआए एगेण य वणसण्डेणं संपरिक्खिते वण्णओ सीआमुहवणस्स जाब देवा आसयन्ति०, एवं उत्तरिलं पासं समनं, विजया भणिआ, रायहाणीओ द इमाओ खेमा खेमपुरा चेव, रिहा रिहपुरा तहा। खग्गी मंजूसा अविअ, ओसही पुंडरीगिणी ॥५६॥ सोलस विजाहरसेढीओ तावइआओ अभिओगसेढीओ, सबाओ इमाओ ईसाण
स्स, सक्वेसु विजएसु कच्छवत्तवया जाव अट्ठो रायाणो सरिसणामगा विजएम सोलसण्हं वक्खारपचयाणं चित्तकूडवत्तत्रया जाव कूडा चत्तारि २ बारसण्हं गईणं गाहावइवत्ताया जाव उभओ पासिं दोहिं पउमवरवेइआहिं वणसण्डेहि य० वण्णओ।९६। कहिं णं भंते ! जंबुदीवे महाविदेहे वासे सीआए महाणईए दाहिणिले सीयामुहवणे णामं वणे पं०?, एवं जह चेव उत्तरिडं सीआमुहवणं तह चेव दाहिणिपि भाणिअणवरं णिसहस्स वासहरपञ्चयस्स उत्तरेणं सीआए महाणईए दाहिणेणं पुरत्थिमलवणसमुहस्स पञ्चत्थिमेणं यच्छस्स विजयस्स पुरस्थिमेणं एत्य णं जंबुदीवे महाविदेहे वासे सीआए महाणईए दाहिणिड्डे सीआमुहवणे णाम वणे पं० उत्तरदाहिणायए तहेव सर्व णवरं णिसहवासहरपञ्चयंतेणं एगमेगूणवीसहभाग
किण्होभासे जाव महया गन्धद्धा(घ)णि मुअंत जाच आसयन्ति० उभओ पासिं दोहिं पउमवरवेइआहिं० वणओ, कहिणं भंते! जंबुदीचे महाविदहे वासे वच्छे णाम विजए पं०?, गो०! णिसहस्स वासहरपवयस्स उत्तरेणं सीयाए महाणईए दाहिणेणं दाहिणिलस्स सीयामुहवणस्स पच्चत्थिमेणं तिउडस्स पक्खारपवयस्स पुरस्थिमेणं एत्य णं जंबुहीवे महाविदेहे वासे वच्छे णामं विजए पं० तं चेव पमाणं सुसीमा रायहाणी तिउडे वक्खारपपए, सुवच्छे विजए कुण्डला रायहाणी तत्तजला णई, महावच्छे विजए अपराजिया रायहाणी वेसमणकडे वक्लारपत्रए, बच्छावई विजए पभंकरा रायहाणी मत्तजल्ला णई, रम्मे विजए अंकाचई रायहाणी अंजणे चक्रवारपव्यए, रम्मगे विजए पम्हावई रायहाणी उम्मत्तजला महाणई, रमणिजे विजए मुभा रायहाणी मायंजणे वक्खारपब्वए, मंगलावई विजए स्यणसंचया रायहाणीति, एवं जह चेव सीयाए महाणईए उत्तरं पास तह चेव दक्खिणिलं भाणियव्वं दाहिणिलसीआमुहवणाइ, इमे वक्खारकूडा तं-तिउडे वेसमणकूडे अंजणे मातंजणे, विजया 'वच्छे सुवच्छे महावच्छे चउत्थे वच्छगाबई । रम्मे य रम्मए चेव. रमणिजे मंगलाबई ॥५७॥ रायहाणीओ-सुसीमा कुण्डला चेव, अवराइय पहंकरा। अंकावई पम्हावई, सुभा रयणसंचया ॥५८॥ वच्छस्स विजयस्स णिसहे दाहिणेणं सीया उत्तरेणं दाहिणिउसीदामुहवणे पुरस्थिमेणं तिउडे पच्चस्थिमेणं सुसीमारायहाणी पमाणं तं चेव, वच्छाणंतरं तिउडे तओ सुवच्छे विजए एएणं कमेणं नत्नजला मई महावच्छे विजए बेसमणकडे वखारपब्वए बच्छावई विजए मत्तजला णई रम्मे विजए अंजणे वक्रवारपब्वए रम्मए विजए उम्मत्तजला गई रमणिजे विजए मायंजणे वक्रवारपव्वए मंगलावई विजए।९७। कहिणं भंते ! जंबुद्दीचे महाविदेहे वासे सोमणसे णामं वक्खारपत्रए पं०?, गो०! णिसहस्स वासहरपवयस्स उत्तरेणं मंदरस्स पायस्स दाहिणपुरस्थिमेणं मंगलावईवि८७१ जम्बूद्वीपप्रज्ञप्तिः,Toein-१
मुनि दीपरनसागर