________________
TO
दाहिणिडाए कुंभीए णिक्खिवड, तए णं से भरहाहिये परिंदे हारोत्थयसुकयरइअच्छे जाव अमरवइसण्णिभाए इदीए पहिअ कित्ती मणिरयणक उज्जोए चक्करयणदेखि अमग्गे अगरायसहस्साणु आयमग्गे महया उकिसी हणायचोलकलकलरवेणं समुदयम् अपि करेमाणे २ जेणेव निमिम्सगुहाए दाहिणिडे दुवारे नेणेव उवागच्छत्ता तिमिस्सगुहं दाहिणिले दुवारेण अईड ससिन मेधयारनिवहं. नए णं से भरहे राया उत्तल दुबालसंसि अटुकण्णि अहिगरणिसटिजं असोवणिअं कामणिरयणं परामुखइ. तए णं तं चउरंगुलप्पमाणमित्तं अडवणं च बिसहरणं अडलं चउरंसठाणसंदिअं समतलं माणुम्माणपमाणजोगा जतो (जा ता) लोगे चरति सर्वजणपण्णवगा(म० जगंजणगाण व चंदी इ व तत्थ सूरे गइ व अग्गी गइ व नृत्य मणिणो तिमिरं णासंति अंधयारे जत्थ तयं दिवभावजुतं, दुबालसजोअणाई तस्स लेखाउ विवर्द्धति निमिरणियरपडिसेहिआओ, रत्ति च सवका संधावारे करेड आलोअं दिवसभूं जस्स पभावेण चकवट्टी निमिस्सगृहं अनीनि सेण्णसहिए अभिजेतुं वितिअम भरणं. रायवरे कागणि गहाय तिमिस्सगुहाए पुरच्छिमि पचत्थिमिले कडएस जोअनंतरिआई पंचचणुसयविक्खंभाई जोअजोअकराई चकणेमीसंठिआई चंदमंडलपडिणिकासाई एगुणपण्णं मंडलाई आलिहमाणे २ अणुप्पचिस तए णं सा तिमिस्सगुहा भरणं रण्णा तेहि जोयणतरिएहिं जाव जोअणुजोअकरेहिं एगुणपणाएं मंडळेहि आलिहि. जमाणेहिं सिप्पामेव आलोगभूआ उजोअभूआ दिवस (म दीवसय) भूआ जाया यावि होत्था । ५४| तीसे णं तिमिस्सगुहाए बहुमज्झदेसभाए एत्थ णं उम्मम्गणिमग्गजलाओ णामं दुवे महाणईओ पं. जाओ णं निमिम्सगुहाए पुरमाओ भितिकडगाओ पवूढाओ समाणीओ पञ्चस्थिमेण सिंधुमहाणई समप्यति, से केणट्टेणं भंते! एवं वृच्चइ उम्मग्माणिमगजलाओ महाणईओ, गो० जण्णं उम्मम्गजलाए महाणईए तणं वा पत्तं वा कई वा सक्करा वा आसे वा हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पड ताणं उम्मम्माजला महाणई तिक्खुत्तो आणि २ एगंते थलंसि एडेड. जण्णं णिमग्गजलाए महाणईए तणं वा जाव मणुस्से वा पक्लिप्पड़ नष्णं णिमम्गजा महाई तितो हुणि २ अंनो जलसि णिमज्जावेद, से तेणद्वेणं गोः ! एवं बुचइ उम्मग्गणिमग्गजलाओ, तए णं से भरहे राया चक्करयणदेसिअमग्गे अणेगरायः महया उकिडसीहणाय जाव करेमाणे सिंधूए महाणईए पुरच्छिमि कूल्लेणं जेणेव उम्मग्गजला महागाई तेणेव उवागच्छद् त्ता बद्धरयणं सदावेइ त्ता एवं क्यासी खिप्पामेव भो देवाणुष्पिआ ! उम्मग्गणिमग्गजलासु महाणईसु अणेगखं भसयसण्णिविट्टे अयलमकंप अमेजकवए सालंवणवाहाए सबरणाम सहकमे करेहिता मम एअमाणत्तिअं खिप्पामेव पञ्चप्पिणाहि. तए णं से बद्धइरयणे भरहेणं रण्णा एवं वृत्ते समाणे हतुचित्तमादिए जाब विणणं पडिसुणेइ ना खिप्पामेव उम्मग्गणिमग्गजलासु महाणईस अणेगभसयसण्णिविट्टे जाव सुहसंक्रमे करेइ ना जेणेव भरहे राया तेणेव उवागच्छइ ता जाव एअमाणत्तिअं पचप्पिणइ, तए णं से भरहे राया सवंधावारबले उम्मग्गणिमग्गजलाओ महाणईओ तेहि अणेगखंभसयसणिविद्वेहिं जाव सुहसकमेहि उत्तरेड़, नए णं तीसे तिमिस्सगुहाए उत्तरिइस्स दुबारस्स कवाडा सयमेव महया २ कोंचार करेमाणा सरसरसरस्स सगाई ठाणाई पञ्चोसक्कित्था (प्र० या) । ५५ । तेणं काले उत्तरइटभरहे वासे बहवे आवाडा णामं चिलाया परिवति अड्ढा दित्ता वित्ता विच्छिष्णविउलभवणसयणासणजाणवाणाइमा बहुधणवहुजायरूवरयया आओगपओगसंपत्ता विच्छडिडअपडरभत्तपाणा बहूदासीदासगोमहिसगवेलगप्पभूआ बहुजणम्स अपरिभूआ सूरा वीरा त्रिकंता चिच्छिण्णविउलवलवाणा बहुसु समरसंपराएस लद्दलक्खा यात्रि होत्या, तर णं तेसिमावाडचिलायाणं अण्णया कयाई विसगंमि बहूई उप्पाइजसयाई पाउञ्भवित्था, नं०-अकाले गजिअं अकाले बिजुआ अकाले पायचा पुष्पंति अभिक्खणं २ आगासे देवयाओ णचंति, तए णं ते आवाढचिलाया विससि बहुई उप्पाइजसयाई पाउच्भूबाई पासंति त्ता अण्णमण्णं सहावेति ता एवं वयासी एवं खलु देवाणुष्पिआ! अम्हं विससि बहूई उप्पा असवाई पाउ भूजाई तं० अकाले गजिअं अकाले बिजुआ अकाले पायया पुष्पंति अभिक्खणं २ आगासे देवयाओ णचंति, तं ण णज्जइ णं देवाणुष्पिआ! अम्हं विसयस्स के मजे उवदवे भविम्सइनिकट्टु ओहयमणसंकप्पा चितासोगसागरं पविट्ठा करयलपव्हत्यमुहा जट्टज्झाणोत्रगया भूमिगयदिद्विआ झिजयंति तए णं से भरहे राया चक्करयणदेसिअमग्गे जाव समुहरवभूअपिव करेमाणे २ तिमिस्सगुहाओ उत्तरिणं दारणं गीति ससिष मेहंधयारणिवहा. तए णं ते आवाडचिलाया भरहस्त रण्णो जग्गाणीअं एजमाणं पासंति त्ता आमुरुत्ता रुट्ठा चंडिकिआ कुचिआ मिसिमिसेमाणा अण्णमण सहावेति ता एवं क्यासी-एस णं देवाणुष्पिआ ! केई अपस्थिअपत्थए दुरंतर्पतलक्खणे हीणपुण्णचाउदसे हिरिसिरिपरिवज्जिए जे पं अम्हं विसयस्स उवरिं विरि ( प्र० स्स वरवरि) एवं हवमागच्छइ तं तहा णं घत्तामो देवाणुप्पित्रा ! जहा णं एस अहं विसयस्स उचरिं विरिएणं णो हङमागच्छनिकट्ट अण्णमण्णस्स अंतिए एअमई पडिसुर्णेति ता सण्णद्वचदवम्मियकवजा उप्पीलिअसरासणपट्टिआ पिणढगेविना बद्धविद्धविमलवरचिंधपट्टा गहि आउहप्पहरणा जेणेत्र भरहस्त रण्णो अम्माणी नेणेव उवागच्छेति ना रण्णो अ गाणीण सद्धि संपलग्गा याचि होत्या, तए णं ते आवाडचिलाया भरहस्स रण्णो अम्गाणीजं हयमहितपवरवीरघाइ अविवडिअचिंधद्यपडागं किच्छप्पाणोवयं दिसोदिसि पडिसेहिति । ५६ । तए णं से सेणावलम्स आ वेढो जाब भरहस्स रण्णो अग्गाणीअं आवाडचिलाएहिं यमहियपवरवीर जाब दिसोदिसं पडिसेहिअं पासइ ता आसुरुते रुद्धे चंडिकिए कुविए मिसिमिसेमाणे कमलामेल आसरयणं दुरूहइ, तए णं तं असीइमंगलमूसिअं णवणउमंगुलपरिणाहं असयमंगुलमाततं बत्तीसमंगलमूसिअसिरं चउरंगुलकनागं बीसइअंगुलबाहागं चउरंगुलजण्णूकं सोलसअंगुलजंघागं चउरंगुलमूसिअखुरं मुत्तोलीसंवत्तवलिअमज्यं इंसिअंगुलपणयपठ्ठे संणयप संगयप सुजायपठ्ठे पत्थपङ्कं विसिट्टापट्ट एणीजाणुण्णयवित्थययद्धपङ्कं वित्तलयकसणिवाय अंकेड गपहारपरिवजिअगं तवणिज्जयास गाहिलाणं वरकणगसुकुडवासगं विचित्तरयणरज्जुपासं-कंचणमणिकणगपयरगणाणाविटि आजालमुनिआजालएहि परिमंडियेणं पट्टेण सोभमाणेणं सोभमाणं कक्केयण इंदनीलमरगयमसारगड मुहमंडणरइअं आविमाणिकसुत्तगविभूसियं कणगामयपउमसुकयतिलकं देवमइविकप्पिअं सुखदिवाण जोगावयं ( प्र० जोगं च ) सुरु दूइजमाणपंचचारुचामरामेलगं धरत अण (द, पण पा० )हमवाह अभे (प्र० चे )लणयणं कोकासि अबहलपत्तलच्छं सयावरणनवकणगतविअतवणिज्जतालुजीहासर्व सिरिश्रभिसे अघोणं पोक्खरपत्तमिव सलिलबिंदुजु अचंचलसरीरं चोक्खचरगपरिवायगोविव हिलीयमाणं खुरचलणपुवपुडेहिं घरणिअलं अभिहणमाणं २ दोवि य चलणे जमगसमगं मुहाओ विणिग्गमंतं च सिग्घयाए मुलाणतंतुउदगमचि णिस्साए पक्कमनं जाइकुलरूपचयप- (२१३ ) ८५२ जम्बूद्वीपप्रज्ञप्तिः, वक्रकारो-३
मुनि दीपरत्नसागर