________________
पुढवी- अपजत्तवायरपुढयी०१, गो० पजत्तएम० नो अपजत्तएम०, एवं आउवणस्सइसुवि भाणिया, पंचिंदियतिरिक्खजोणिएम मणूसेसु य जहा नेरइयाणं उपट्टणा समुच्छिमवजा तहा भाणियचा, एवं जाच पणियकुमारा । १३९। पुढवीकाइया णं भंते ! अणंतरं उचट्टित्ता कहिं गच्छति० किं नेरइएसु जाव देवेसु?, गो० नो नेइएमु तिरिक्सजोणिएम मणूसेसु य नो देवेसु०, एवं जहा एतेसि चेष उपाओ तहा उमट्टणावि देववजा माणियचा,एवं आउवणस्सइवेईदियतेइंदियचडरिंदियाचि, एवं तेउवाउ० नवरं मणुस्सबजेसु।१४०। पंचिंदियतिरिक्खजोणिया णं भंते ! अर्णतरं उबहित्ता कहिं गच्छति कहिं उव०?, गो० नेरइएसु जाव देवेसु, जइ नेरइएम किं स्यणप्पभापुदपी जाय अहेसत्तमापुढवी०?, गो० स्य. णप्पभापुढवि० जाच अहेसत्तमापुढवि० उप०,जह तिरिक्वजोणिएम० किं एगिदिएमु जाव पंचिंदिएमु उ०?, गो०! एगिदिएमु जाप पंचिदिएम० उप०, एवं जहा एतेसिं चेव उपवाओ उजद्दणावि तहेव भाणिया नवरं असंखेनवासाउएसुवि एते उव०, जइ मणुस्सेसु० किं संमुच्छिममणुस्सेसु गम्भवकंतियमणूसेसु०?, गो० दोसुवि, एवं जहा उववाओ तहेब उपट्टणावि माणियचा नवरं अकम्मभूमगअंतरदीवगअसंखेजवासाउएसुवि एते उववजंतित्ति भाणिया, जइ देवेमु किं भवणवईसु जाव किं वेमाणिएमु०, गो० सवेमु चेव, जइ भवणवईसु किं असुरकुमारेगु जाच धणियकुमारेसु०, गो० सवेसु चेव, एवं वाणमंतरजोइसियवेमाणिएसु निरंतरं जाव सहस्सारो कप्पोत्ति । १४१।मणुस्सा णं भंते ! अणंतरं उच्चट्टित्ता कहिं गच्छति कहिं उप०१, किं नेइएसु जाव देवेसु०?, गो०! नेरइएमुवि जाव देवेसुचि, एवं निरंतर सच्चेसु ठाणेसु पुच्छा, गो० सवेसु ठाणेसु, न किंचिवि पडिसेहो कायद्योजाव
अत करेंति ।१४२शवाणमंतरजोइसियवेमाणियसोहम्मीसाणा य जहा असरकमारा, नवरं जोड़सियाण य वेमाणियाण य चयंतीति अभिलावो कायचो, सर्णकुमारदेवाणं पुच्छा ?, गो० जहा असुरकुमारा नवरं एगिदिएसु ण, एवं जाव सहस्सारगदेवा, आणय जाव अणुत्तरो. ववाइया देवा एवं चेव नवरं नो तिरिक्खजोणिएसु० मणुस्सेसु पजत्तसंखेजवासाउयकम्मभूमगगम्भवतियमणूसेसु० । दारं ६।१४३ । नेरइया णं भंते ! कतिभागावसेसाउया परभ. वियाउयं पकरेंति?, गो० नियमा छम्मासावसेसाउया परभवियाउयं०, एवं असुरकुमारावि, एवं जाव थणियकुमारा, पुढवीकाइया णं भंते ! कतिभागावसेसाउया परभवियाउयं पकरें। ति?, गो! पुढवीकाइया दुविहा पं० २०. सोवकमाउया य निस्वकमाउया य, तत्थ णं जे ते निरुवकमाउया ते नियमा तिभागाच० परभवियाउयं पकरेंति, तत्थ णं जे ते सोवकमा. उया ते सिय तिभागावसे० परभवि० पकरेंति सिय तिभागतिभागावसे सिय विभागतिभागतिभागावसे०, आउतेउवाउवणफइकाइयाणं वेइंदियतेइंदियचउरिदियाणवि एवं चेव, पंचिं. दियतिरिक्सजोणियाणं भंते! कतिभागावसे० परभवि० पकरैति', गो० पंचिंदियतिरिक्खजोणिया दुविहा पं० त० संखेजवासाउया य असंखेजवासाउया य, तत्य णं जे ते असंखेजवासाउया ते नियमा छम्मासावसेसाउया परभवियाउयं पकरेंति, तत्थ णं जे ते संखिजवासाउया ते दुविहा पं००-सोवक्कमाउया य निरुवकमाउया य, तत्य णं जे ते निरुवकमाउया ते नियमा तिभागावसेसाउया परमवियाउथ पकरैति. तत्य जे ते सोचकमाउया ते णं सिय तिभागा०सिय विभागतिभागासिय विभागतिभागतिभागावसेसाउया परभदियाउयं पकरेंति, एवं मणूसावि,वाणमंतरजोइसियवेमाणिया जहा नेरहया । दारं ७॥१४४ाकइबिहे णं भंते ! आउयबंधे पं०१, गो०! छबिहे आउयबंधे पं०२०-जातिनामनिहत्ताउए गति. ठिती० ओगाहण० पएस. अणुभागनामनिहत्ताउए, नेररयाणं भंते ! कइविहे आउयबंधे पं०१, गो०! छविहे आउयर्वधे पं० २० जातिनामनिहत्ताउए गति ठिती ओगहण. पदेस० अणुभाव०, एवं जाव बेमाणियाण, जीवा गं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरेति?, गो० जह• एकेण वा दोहि वा तीहिं या उनको अट्ठहिं, नेरइया णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरैति?, गो० जह• एक्केण वा दोहिं वा तीहिं वा उक्को० अढहि, एवं जाव येमाणिया, एवं गतिनाम ठितीणाम ओगाहणानाम० पदेसनाम० अणुभावनामनिहत्ताउएवि, एतेसिं णं भंते! जीवाणं जातिनामनिहत्ताउयं जह• एक्केण वा दोहिं या तीहिं या उको अट्ठहिं आगरिसेहिं पकरेमाणाणं कतरे?, गो०! सबथोवा जीवा जातिणामनिहत्ताउयं अट्ठहिं आगरिसेहिं पकरेमाणा सत्तहिं० संखे० छहिं० संखे०एवं पंचहि संखि० चाउहिं संखि० तीहिं संखि० दोहिं संखि० एगेणं संखे०, एवं एतेणं अभिलावेणं जाच अणुभागनामनिहत्ताउयं, एवं एते छप्पिय अप्पाबहुदंडगा जीवादीया भाणियब्वा । १४५॥ इति वर्कतियपयं ६॥ नेरइया णं भंते! केवतिकालस्स आणर्मति वा पाणमंति वा ऊससंति वा नीससंति वा?, गो! सततं संतयामेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, असुरकुमारा णं भंते ! केवतिकालस्स आणमंति वा०, गो०! जह सत्तण्हं थोबाण उक्को सातिरेगस्स पक्सस्स आणर्मति वा जाव नीससंति वा, नागकुमारा णं भंते! केवइकालस्स आणमंति वा०?, गो ! जह सत्तण्हं थोवाणं उक्को मुहुत्त हुत्तस्स, एवं जाव थणियकुमाराणं, पुढपीकाइया णं भंते! केवतिकालस्स आणमंति वा०?, गो०! वेमायाए आणमंति वा०, एवं जाच मणूसा, वाणमंतरा जहा नागकुमारा, ७१७ प्रज्ञापना, पद-49
मुनि दीपरत्नसागर
TODA