________________
कहिं णं भंते ! वाणमंतरा देवा परिवसंति?, गो! इमीसे स्यणप्पभाए पुढवीए स्यणामयस्स कंडस्स जोयणसहस्सचाहत्म्स उचरि एगं जोयणसयं ओगाहिना हिट्ठावि एगं जोयण. सयं वजिना मझे अट्टम जोयणसएम एत्य णं वाणमंतराणं देवाणं निरियमसंखेजा भोमेजनगराचाससयसहस्सा भन्नीतिमक्खायं, ने णं भोमेजा णगरा बाहिं बट्टा अंनो चउरंसा अहे. एन्थ णं वाणमंतराणं देवाणं पजत्तापजनाणं ठाणा पं. नीमुवि लोयस्स असंखेजहभागे, तत्य र्ण चहवे वाणमंतरा देवा परिवसंति, नं०-पिसाया भूया जक्खा रक्खसा कि
नरा किंपुरिसा भयगवइणो महाकाया गन्धवगणा य निउणगंधवगीयरइणो अणवनियपणवन्नियइसिवाइयभूयवाइयकंदियमहाकंदियकुहंडपयंगदेवा चंचलचलचवचित्तकीलणदवII पिया गहिरहसियगीयणचणरई वणमालामेलमउडकंडलसच्छंदविउपियाभरणचारुभसणधरा सत्रोउयसरी
पा०)मा कामरुवदेहधारी णाणाविहवण्णरागवरवस्थललंतचित्तचिाड(उलंगनियंसणा विविहदेसिनेवत्थगहियवेसा पमुइयकंदपकलहकेलिकोलाहलप्पिया हासबोलबहुला असिमु. ग्गरसनिकुनहत्या अणेगमणिरयणविविहनिज्जुत्तविचित्तचिंधगया सुरुवा महिड्ढिया ते णं तत्थ साणं २ असंखेजभोमेजनगरावाससयसहस्साणं साणं २ सामाणियसाहम्सीणं साणं २ अगमहिसीणं साणं २ परिसाणं साणं २ अणीयाणं साणं २ अणीयाहिबईणं साणं २ आयरक्खदेवसाहस्सीणं अग्नेसिं च चहणं पाणमंतराणं देवाण य देवीण य आहेवचं पोरेवचं सामिनं भट्टित्तं महत्तरगनं आणाईसरसेणाचचं कारेमाणा पालेमाणा महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पबाइयरवेणं दिवाई भोगभोगाई भुंजमाणा वि. हरंनि।४७। कहि णं भंते ! पिसायाणं देवाणं पजत्तापजत्ताणं ठाणा पं० कहिं णं भंते ! पिसाया देवा परिवसंति?, गो०! इमीसे स्यणप्पभाए पुढवीए रयणामयस्स कंडम्स जोयण - सहस्सचाहत्तम्स उवारि एग जोयणसयं ओगाहित्ता हेट्ठा चेर्ग जोयणसयं वजित्ता मज्झे अट्टसु जोयणसएसु एत्य णं पिसायार्ण देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भोमेजनगरा वाहिं वट्टा जहा ओहिओ भवणवन्नओ तहा माणियचा जाव पडिरूवा, एत्य णं पिसायाणं पज्जत्तापज्जत्ताणं ठाणा पं०, निमुक्लिोगस्स असंखेज्जइभागे, तत्थ बहवे पिसाया देवा परिवसंति महिड्ढिया जहा ओहिया जाव विहरन्ति, कालमहाकाला इत्थ दुवे पिसायिंदा पिसायरायाणो परिवसंति महिड्ढिया महज्जुइया जाच विहरति, कहिं णं भंते ! दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पं० कहिं णं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति?, गो०! जंबुडीवे दीवे मन्दरस्स पश्वयस्स दाहि. णेणं इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहित्ता हेटा चेगं जोयणसयं वज्जिना मज्झे अहसु जोयणसएम एत्य णं दाहिणिल्याणं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जनगरावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा जहा ओहिओ भवणवनओ तहा भाणियो जाव पडिरूबा, एल्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पं०, तिसुपि लोगस्स असंखेज्जइभागे, तत्थ णं बहवे दाहिणिल्या पिसाया देवा परिवसंति महिड्ढिया जहा
ओहिया जाव विहरंति, काले एत्य पिसायिंदे पिसायराया परिक्सइ महिड्ढीए जाव पभासेमाणे, से णं तत्थ तिरियमसंखेज्जाणं मोमेज्जनयरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्ह य अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बट्टणं दाहिणिाडाणं वाणमं. तराणं देवाण य देवीण य आहेवचं जाव विहरद, उत्तरिडाणं पुच्छा, गो०! जहेब दाहिणिल्डाणं वत्तवया तहेव उत्तरिडाणंपि, णवरं मन्दरस्स पचयस्स उत्तरेणं महाकाले एल्थ पिसापिसायराया परिवसइ जाव विहरह, एवं जहा पिसायाण तहा भयाणपि जाय गंधवाणं नवरं देस भद्दा, रक्खसाणं भीममहाभीमा किन्नराणं किन्नरकिंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगाणं अइकायमहाकाया, गंधवाणं गीयरइगीयजसा, जाब विहरइ काले य महाकाले सुरूव पडिरूव पुन्नभद्देय। तह चेव (प्र. अमरवई)माणिभद्दे भीमे य तहा महाभीमे ॥१५०॥ किन्नर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। अइकायमहाकाए गीयरई चेव गीयजसे ॥ १५१॥४८। कहिं णं भंते ! अणवन्नियाणं देवाणं ठाणा पं० कहिं णं भंते ! अणवन्निया देवा परिवसति?. गो० ! इमीसे रयणप्पभाए पुढवीए रयणामयम्स कंडस्स जोयणसहस्सचाहतस्स उवारिं जाव अट्ठजोयणसएसु एत्य णं अणवनियाणं देवाणं तिरियमसंखेजा णगरावाससयसहस्सा भवन्तीनिमक्खायं, ते णं जाव पडिरुवा, एत्थ णं अणवनि. याणं देवाणं ठाणा, उबवाएणं लोयस्स असंखेजइभागे समुग्धापणं लोयस्स असंखेज्जइभागे सट्ठाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे अणवन्निया देवा परिवसंति महिद्दिढया जहा पिसाया जाब विहरति, सन्निहियसमाणा इत्थ दुवे अणवम्निदा अभवन्नियकुमाररायाणो परिवसंति महिड्ढिया०, एवं जहा कालमहाकालाणं दोण्हपि दाहिणिडाणं उत्तरिडाण य भणिया तहा सन्निहियसामाणाणपि भाणियवा संगहणीगाहा- अणबन्नियपणवन्नियइसिवाइयभूयवाइया चेव। कंदिय महाकंदिय कोहंडी पयगए चेव ॥१५२॥ इमे इंदा६८९ प्रज्ञापना, पढ़-२
मुनि दीपरतसागर