________________
किमंग पुण विउलस्स अत्यस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेहरं [विणएणं] पजुवासामो, एतं णे पेचभवे (इहभवे य पा०)हियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइतिकटु बहवे उग्गा उम्मपुत्ता भोगा भोगपुत्ता एवं दुपडोआरेणं राइण्णा (इक्खागा नाया कोरबा पा०) खत्तिा माहणा भडा जोहा पसन्थारो मलई लेच्छई लेच्छइपुत्ता अण्णे य बहवे राईसरतलवरमाडंचियकोडुचिअइन्भसेहिसेणावइसत्यवाहपभितओ अप्पेगइआ बंदणवत्तिअं अप्पेगइआ पूअणवत्तिअं एवं सकारवत्तियं सम्माणवत्तिय सणवत्तियं कोऊहलवत्तियं अप्पेगइआ अट्टविणिच्छयहां अम्सुयाइं मुणेस्सामो सुयाई निस्संकियाई करिस्सामो अप्पेगइआ अट्ठाई हेऊई कारणाई बागरणाइं पुच्छिस्सामो अप्पेगइआ सवओ समंता मुंडे भवित्ता अगाराओ अणगारिअं पत्रइस्सामो अपे० पंचाणुवइयं सत्तसिक्वावइयं दुवालसविह गिहिधम्म पडिवजिस्सामो अप्पेगइआ जिणभत्तिरागणं अप्पेगइआ जीअमेतिकटु व्हाया कयबलिकम्मा कयकोऊयमंगलपायच्छित्ता (पाउच्छोलणधोया पा०) सिरसाकंठमालकडा आविद्धमणिसुवण्णा कप्पियहारऽवहारतिसरयपालंचपलंचमाणकडिसुत्तयसुकयसोहाभरणा पववत्थपरिहिया चंदणोलित्तगायसरीरा अप्पेगइआ हयगया एवं गयगया रहगया (जाणजुग्गजपाणगिलिथिलि०पा०)सिबियागया संदमाणियागया अप्पेगइआ पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता(वग्गावम्गि गुम्मागुम्मि पा०) महया उकिडिसीहणायबोलकलकलरवेणं पक्सुम्भिअमहासमुदखभूतंपिव करेमाणा (पायदहरेणं भूमि कंपेमाणा अंबरतलमिव फोडेमाणा एगदिसि एगाभिमुहा पा०) यंपाए णयरीए मझमझेणं णिग्गच्छति ता जेणेव पुण्णभहे चेइए तेणेव उवागच्छंति त्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्ययराइसेसे पासंति त्ता जाणवाहणाई ठावइति (विट्ठभंति पा०) ताजाणवाहणेहिंतो पचोरुहतित्ताजेणेव समणे भगवं महावीर तेणव उवागच्छतित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करति त्ता चंदति णमसतित्ताणचासण्णे णाइदरे सुस्मुसमाणा णमंसमाणा अभिमहा चि पंजलिउडा पजुवासंति (जाणाई मुयंति वाहणाई विसजेंति पुष्फतंबोलाइयं आउहमाइयं सचित्तालंकारं पाहणाओ य, एगसाडियं उत्तरासंग, आयंता चोक्खा परमसुईभूया अभिगमेणं अभिगच्छति, चक्खुष्फासे०, मणसा एगतिभावकरणेणं, सुसमाहिपसंतसाहरियपाणिपाया अंजलिमउलियहत्या, एवमेयं भंते ! अवितहमेयं असंदिद्धमेयं इच्छियमेयं पडिच्छियमेयं इच्छियपडिच्छियमेयं सो णं एसमढे, माणसियाए तचित्ता तम्मणा तलेस्सा तयज्नव
चयणधम्माणुरागरत्तमणा वियसियवरकमलनयणवयणा, समासरणाइगबंसह आगतारसुवा आरामागारसुवा आएसणंसु वा आवसहेसु वा पणियगेहेसु वा पणियसालासु वा जाणगिहेसु जाणसालासु कोट्ठागारेसु सुसाणेसु सुन्नागारेसु परिहिंडमाणे परिघोलेमाणे पा)।२७। तए णं से पवित्तिवाउए इमीसे कहाए लबट्टे समाणे हद्वतुढे जाव हियए हाए जाब अप्पमहम्पाभरणालंकिअसरीरे सयाओ गिहाओ पडिणिक्खमइ सयाओ गिहाओ पडिणिक्खमइत्ता चपाणयरिं मझमझेणं जेणेव बाहिरिया सवेव हेडिडा बनाया जाब णिसीयइ ना तस्स पवित्तिवाउअस्स अदत्तेरससयसहम्साई पीइदाणं दलयति ना सकारे सम्माणे ता पडिविसजेद।२८ा तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमंतेह ना एवं व०-खिप्पामेव भो देवाणुप्पिा ! आभिसेकं हस्थिरयणं पडिकप्पेहि. हयगयरहपवरजो. हकरिअंच चाउगिांण सण सण्णाहाह,सुभद्दापमुहाण यदेवाण बाहिरियाए उबट्ठाणसालाए पाडिएकपाडिएकाई जत्नाभिमुहाई जुत्ताई(जग्गाईपा०) जाणाई उबट्टबेह, चंप णयरि सम्भितरबाहिरिअं आसित्त(सम्मजिओय. लिनं सिंघाडगतिगचउकचचरचउम्मुहमहापहपहेसु पा०) सितसित्तसुरइयसम्मट्टदुरत्यंतरावणवीहियं मंचाइमंचकलिअंणाणाविहरागउच्छियज्झयपडागाइपडागमंडिअंला उस्लोइयमहियं गोसीससरसरत्तचंदणजावगंधवडिभूअं करेह कारहत्ता एअमाणनि पचप्पिणाहि निजाइस्सामि समणं भगवं महावीरं अभिबंदए।२९। नए णं से बलवाउए कुणिएणं रण्णा एवं वुले समाणे हद्दतुट्टजावहि अए करयलपरिग्महि सिरसावत्तं मत्थए अंजलिं कटु एवं सामिनि आणाए विणएणं वयणं पडिमुणेइ ना हस्थिवाउअं आमंतेह ता एवं व०-खिप्पामेव भो देवाणप्पिआ! कृणिअम्स रष्णो भंभसारपुत्तस्स आभिसेकं हस्थिरयणं पडिकप्पेहि हयगयर ना एजमाणनि पचप्पिणाहि. तए णं से हत्थिवाउए बलबाउअस्स एअमट्टं सोचा आणाए विणएणं वयणं पडिसुणेइ ना छेआयरियउचएसमइविकप्पणाविकप्पेहि सुणि उणेहिं उज्जलणेवत्वहत्यपरिवस्थिों मुसज चम्मिअसण्णबदकवइयउत्पीलियकच्छवच्छगेवेयबद्गलवरभूसणविरायनं अहियतेअजुत्तं (सललिअपा) वरकण्णपूरविराइअंपलंबउबूलमहुअर(विरइयवस्कण्णपूरसत्यलियपलंचावचूलचामरोकर पा)कयधयारं चित्तपरिचअपच्छर्य (सचा
गभरिअजसज सम्छनं सज्झयं सघंटे सपडाग पंचामेलअपरिमंडिआभिरामं ओसारियजमलजुअलघंट विपिणईव कालमेहं उपाइयपवयंव चंकमन (सक्खं पा०) मनं गलगन (महामेघव वणजहण(सिम्घ पा)वेगं भीमं संगामियाऔजं आभिसेकं हस्थिरयणं पडिकप्पइ त्ता हयगयरहपवरजोहकलियं चाउरंगिणि सेणं सण्णाहेइ त्ता जेणेव चलवाउए तेणेच उवागच्छइ ना एअमाणनि पञ्चपिणइ. नए णं से बलवाउए जाणसालिशं सदावेइ ना एवं व-विप्पामेव भो देवाणुप्पिआ! सुभदापमुहाणं देवीणं वाहिरियाए उवट्ठाणसालाए पाडिएकपाडिएकाई जत्ताभिमुहाई जुनाई जाणाई उचट्ठवेह ला एअमाणनि पञ्चप्पिणाहि. तए ण से जाणसालिए बलवाउअस्स एअमर्ड्स आणाए विणएणं वयणं पडिसुणेइ त्ता जेणेव जाणसाला तेणेव उवागच्छइ ता जाणाई पचुवेक्खेइ ना जाणाई संपमजेइ ना जाणाई संबडेइ ना जाणाई णीणेइ ना जाणाणं दूसे पवीणे ना जाणाई समलंकरेइ त्ता जाणाई वरभंडकमंडियाई करेति त्ता जेणेव वाहणसाला तेणेव उवागच्छइत्ता वाहणाई पचुवेक्खेइ त्ता वाहणाई संपमजइत्ता वाहणाई गीणेइना वाहणाई अप्फालेइ ना दूसे पत्रीणेड़ ना वाहणाई समलंकरेइ ना वाहणाई वरभंडकमंडियाई करेइ त्ता वाहणाई जाणाई जोएइ त्ता पओदलट्टि पओअधरे असंमं आडहइत्ता वट्टमग्गं गाहेइत्ता जेणेव बलवाउए तेणेव उवागच्छद ना बलवाउअस्स एअमाणत्ति पञ्चप्पिणइ, नए णं से बलवाउए णयरगुत्तिए आमंतेइ त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया! चंपंणयरिं सम्भितरबाहिरियं आसित्त जाव कारवेत्ता एअमाणत्ति पचप्पिणाहि, तए णं से णयरगुत्तीए बलवाउअस्स एअमई आणाए विणएणं पडिसुणेइ ना पं ५६१ औपपातिकमपांग मरम
मुनि दीपरतसागर