________________
पमही चियालचारी साहसिए अलंभोगसमत्थे आवि भविस्सइ, तए णं तं दढपइण्णं दारगं अम्मापियरो बोवत्तरिकलापंडियं जाव अलंभोगसमत्थं वियाणित्ता विउलेहिं अण्णभोगेहिं पाणमोगेहिं लेणभोगेहिं वत्थभोगेहि सयणभोगेहिं कामभोगेहिं उवणिमंतेहिंति, तए णं से दढपइण्णे दारए तेहिं विउलेहिं अण्णभोगेहिं जाव सयणभोगेहिं णो सजिहिति णो रजिहिति णो गिज्झिहिति णो अज्झोववजिहिति, से जहाणामए उप्पलेइ वा पउमेइ वा कुसुमेह वा नलिणेइ वा सुभगेइ वा सुगंधेइ वा पांडरीएडवा महापांडरीएइ वा सतपत्तेइ वा सहस्सपत्तेइ वा सतसहस्सपत्तेइ वा पंके जाए जले संबड्ढे णोवलिप्पर पंकरएणं णोवलिप्पर जलरएर्ण एवमेव ढपइण्णेवि दारए कामेहिं जाए भोगेहिं संबुड्ढे गोवलिप्पिहिति कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिप्पिहिति मित्तणाइणियगसयणसंबंधिपरिजणेणं से णं तहारुवाणं थेराणं अंतिए केवलं चोहिं बुज्झिहिति त्ता अगाराओ अणगारियं पबाहिति, से णं भविस्सइ अणगारे भगवंते इरियासमिए जाव गुत्तभयारी, तस्स णं भगवंतस्स एवेणं विहारेणं विहरमाणस्स अणंते अणुत्तरे णिवाघाए निरावरणे कसिणे पडिपुषणे केवलवरणाणदंसणे समुप्पजिहिति तए णं से दृढपइण्णे केवली बहूइं वासाइं केवलिपरियागं पाउणिहिति त्ता मासियाए संलेहणाए अप्पाणं मूसित्ता सर्टि भत्ताई अणसणाए छेएत्ता जस्सट्टाए कीरइ णग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए चंभचेरवासे अच्छत्तकं अणोवाहणकं भूमिसजा फलहसेज्जा कट्ठसज्जा परघरपवेसो लद्धावलद्धं परेहिं हीलणाओ खिसणाओ जिंदणाओ गरहणाओ तालणाओ तजणाओ परिभवणाओ पत्रणाओ उच्चावया गामकंटका बाबीसं परीसहोवसग्गा अहियासिजंति तमट्ठमाराहित्ता चरिमेहिं उस्सासणिस्सासेहिं सिज्झिहिति बुझिहिति मुश्चिहिति परिणिवाहिति सनदुक्खाणमंतं करेहिति १४॥४०॥ से इमे गामागरजावसण्णिवेसेसु पवइया समणा भवंति, तं०-आयरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया आयरियउवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा चहूहिं असम्भावुभावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाई सामण्णपरियागं पाउणंति त्ता तस्स ठाणस्स अणालोइयअपडिकंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिचिएसु देवकिञ्चिसियत्ताए उक्वत्तारो भवंति, तहिं तेसिं गती तेरससागरोवमाइं ठिती अणाहास्गा सेस तं चेव १५। से जे इमे सण्णिपंचिंदियतिरिक्खजोणिया फ्जत्तया भवंति, तं०-जलयरा खहयरा यलयरा, तेसिं णं अत्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूहमम्गणगवेसणं करेमाणाणं सपणीपुबजाईसरणे समुप्पजइ, तए णं ते समुप्पण्णजाईसरा समाणा सयमेव पंचाणुवयाइं पडियजति त्ता बहहिं सीलबयगुणवेरमणपचक्वाणपोसहोववासेहिं अप्पाणं भावेमाणा बहूई वासाई आउयं पालेति त्ता भत्तं पञ्चक्खंति बहूई भत्ताई अणसणाए छेयंति त्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसि गती अट्ठारस साग
ठिता प० परलागस्स आरागा संस तं चैव १६/ से जे इमे गामागरजावसंनिवेसेसु आजीविका भवति, तं०-दुघरतरिया तिघरंतरिया सत्तघरतरिया उप्पलचेंटिया घरसमुदाणया विजुअंत' वेणं विहारेणं विहरमाणा बहूई वासाई परियायं पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अचुए कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसि गती वावीसं सागरोवमाइं ठिती अणाराहगा सेसं तं चेच १७। से जे इमे मामागरजाव - सण्णिवेसेसु पवइया समणा भवंति तं०-अनुक्कोसिया परपरिवाइया भुइकम्मिया भुजो २ कोउयकारका ते णं एयारवेणं बिहारेणं विहरमाणा बहूई वासाई सामण्णपरियागं पाउणंति त्ता तस्स ठाणस्स अणालोइयअपडिकंता कालमास काल किया उकासणं अचुए कप्पे आमिओगिएस देवेसु देवत्ताए उववत्तारोभवंति नहिं तेसिं गई बावीसं सागरोबमाई ठिई परलोगस्स अणाराहगा सेसं तं चेव १८ा से जे इमे गामागरस २०-बहुरया जीवपएसिया अबत्तिया सामुच्छेया दोकिरिया तेरासिया अबद्धिया इन्चेते सत्त पवयणणिण्हगा केबलचरिया लिंगसामण्णा मिच्छदिट्टी बहूहिं असम्भावुरभावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वृपाएमाणा विहरित्ता बहूई चासाई सामण्णपरियागं पाउणंति त्ता कालमासे कालं किच्चा उक्कोसेणं उबरिमेसु गेवेनेसु देवत्ताए उववत्तारो भवति तहिं तेसि गती एकत्तीस सागरोबमाई ठिती परलोगस्स अणाराहगा सेसं तं चेव १९ । से जे इमे गामागरजाक्सण्णिवेसेसु मणुया भवंति तं०-अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मक्खाई धम्मप्पलोइया धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चेव वित्ति कप्पेमाणा सुसीला सुख्या सुप्पडियाणंदा साहूहिं एकचाओ पाणाइवायाओ पडिविस्या जावज्जीवाए एकच्चाओ (एगइयाओ पा०) अपडिविरया एवं जाव परिग्गहाओ एकच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेज्जाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरतिरतीओ मायामोसाओ मिच्छादसणसल्लाओ पडिविरया जावजीवाए एकच्चाओ अपडिविरया एकच्चाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए एकचाओ अपडिविरया एकच्चाओ करणकारावणाओ पडिविरया जावजीवाए एकच्चाओ अपडिविरया एगच्चाओ पयणपयावणाओ पडिविरया जावजीवाए एकच्चाओ पयणपयावणाओ अपडिविरया एकच्चाओं कोट्टणपिट्टणतज्जणतालणवबंधपरिकिलेसाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया एकच्चाओ ण्हाणुम्महणवण्णगविलेवणसहफरिसरसरूवगंधमहालंकाराओ पडिविरया जावजीवाए एकरचाओ अपडिविरया जे यावण्णे तहप्पगारा सावजजोगोबहिया कम्मंता (सावजा अघोहिया पा०) परपाणपरियावणकरा कर्जति तओ जाव एकच्चाओ अपडिविरया तं०-(से जहानामए पा०)समणोवासगा भवंति अभिगयजीवाजीवा उपलबपुण्णपाचा आसवसंवरनिज्जरकिरियाअहिगरणबंधमोक्खकु. सला असहेजा देवासुरणागजक्खरक्खसकिन्नरकिंपुरिसगालगंधप्यमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकमणिज्जा णिसांये पावयणे णिस्संकिया णिक्खंखिया निवितिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयहा विणिच्छियट्ठा अद्विमिंजपेम्माणरागरत्ता अयमाउसो ! णिमाथे पावयणे अट्टे अयं परमट्टे सेसे अणढे ऊसियफलिहा अयंगुयदुवारा चियत्तंतेउरपरघरदारपवेसा चउहसहमदिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालित्ता समणे णिग्गंधे फासुएसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसज्जेणं पडिहारिएण य पीढफलगसेजासंधारएणं पडिलामेमाणा विहरंति त्ता भत्तं पञ्चक्खंति ते बहूई भत्ताई अणसणाए छेदिति त्ता आलोइयपडिकता समाहिपत्ता कालमासे कालं किचा उकोसेणं अचुए कप्पे देवत्ताए उववत्तारो भवति, तेहिं तेसिं गई बावीसं सागरोवमाई ठिई आराहया सेसं तहेव २०॥ से जे इमे गामागरजावसण्णिवेसेसु (१४२) ५६८ औपपातिकमुपांगं, उन्धारय
मुनि दीपरत्नसागर