________________
तापज्ञत्ताणं सेसाणं अपज्जत्ताणं, जइ वेउब्वियसरीरकायप्पयोगपरिणए किं एगिंदियवेउब्वियसरीरकायप्पओगपरिणए पंचिदियविउब्वियजावपरिणए ?, गोयमा ! एगिंदियजावपरिणए वा पंचिंदियजावपरिणए वा, जइ एगिंदियजावपरिणए किं वाउकाइयएगिंदियजावपरिणए अवाउकाइयएगिंदियजावपरिणए ? गोयमा ! वाडकाइयएगिंदियजावपरिणए नो अवाउकाइयजावपरिणए, एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेडब्बियसरीरं भणियं तहा इहवि भाणियव्वं जाव पज्जत्तसव्वट्टमिद्ध अणुत्तरोववातियकष्पातीयवेमाणियदेवपंचिंदियवेडब्बियसरीरकायप्पजोगपरिणए वा अपज्जत्तसव्वट्टसिद्ध कायप्पयोगपरिणए वा, जइ बेडब्बियमीसासरीरकायप्पयोगपरिणए किं एगिंदियमीसासरीरकायप्पओगपरिणए वा जाव पंचिंदिय० मीसासरीरकायप्पयोगपरिणए वा १, एवं जहा वेउच्वियं तहा मीसगंपि, नवरं देवनेरइयाणं अपजत्तगाणं सेसाणं पजत्तगाणं तहेव जाव नो पज्जत्तसम्बद्वसिद्ध अणुत्तरोजावपओग० अपजत्तसव्यसिद्ध अणुत्तरोववातियदेवपंचिंदियषे उब्वियमीसासरीकाय पओगपरिणए, जइ आहारगसरीकायप्पओगपरिणए किं मणुस्साहारगसरीरकायप्पओगपरिणए अमणुस्साहारगजावप० ! एवं जहा ओगाहणसंठाणे जाव इढिपत्तपमत्तसंजयसम्मदिपिज्जत्तगसंखेज्जवासाउयजावपरिणए नो अणिपित्तपमत्तसंजयसम्मदिद्विपजत्तसंखेजवासाउयजावप०, जइ आहारगमीसासरीरका यप्पयोगप० किं मणुस्साहारगमीसासरीर० १, एवं जहा आहारगं तहेव मीसगंपि निरवसेसं भाणियव्वं, जइ कम्मासरीरकायप्पओगप० किं एगिंदियकम्मासरीरकायप्पओगप० जाव पंचिदियकम्मासरीरजावप० १, गोयमा ! एगिंदियकम्मासरीरकायप्पओ० एवं जहा ओगाहणसंठाणे कम्मगस्स भेदो तहेव इहावि जाव पजत्तसव्वट्टसिद्ध अणुत्तरोववाइयजावदेवपंचिंदियकम्मासरीरकायप्पयोगपरिणए अपज्जत्तसव्वसिद्ध अणु० जावपरिणए वा । जइ गीसापरिणए किं मणमीसापरिणए वयमीसापरिणए कायमीसापरिणए ?, गोयमा ! मणमीसापरिणए वयमीसा० कायमीसापरिणए वा, जइ मणमीसापरिणए कि सचमणमीसापरिणएका मोसमणमीसापरिणए वा जहा पओगपरिणए तहा मीसापरिणएऽवि भाणियव्यं निरवसेसं जाव पज्जत्तसव्वट्टसिद्ध अणुत्तरोववाइय जावदेव पंचिंदियकम्मासरीरगमीसापरिणए वा अपज्जत्तसव्वट्टसिद्ध अणुजावकम्मासरीरमीसापरिणए वा। जइ वीससापरिणए किं वनपरिणए गंधपरिणए रसपरिणए फासपरिणए संठाणपरिणए ?, गोयमा ! वनपरिणए वा गंधपरिणए वा रसपरिणए वा फासपरिणए वा संठाणपरिगए वा, जइ बन्नपरिणए किं कालवन्नपरिणए नील० जाव सुकिवन्नपरिणए ?, गोयमा ! कालवन्नपरिणए जाव सुकिवन्नपरिणए, जइ गंधपरिणए किं सुम्मिगंधपरिणए दुभिगंधपरिणए ?, गोयमा ! सुब्भिगंधपरिणए दुब्भिगंधपरिणए, जइ रसपरिणए किं तित्तरसपरिणए० ? पुच्छा, गोयमा! तित्तरसपरिणए जाव महुररसपरिणए, जइ फासपरिणए किं कक्खडफासपरिणए जाव लुक्खफासपरिणए ?, गोयमा ! कक्खडफासपरिणए जाव लुक्खफासपरिणए, जइ संठाणपरिणए० पुच्छा, गोयमा ! परिमंडलठाणपरिणए वा जाव आययसंठाणपरिणए वा । ३१२। दो भंते! दवा किं पयोगपरिणया मीसापरिणया बीससापरिणया ?, गोयमा ! पओगपरिणया वा मीसापरिणया वा वीससापरिणया वा अहवा एगे पओगपरिणए एने मीसापरिणए अहवेगे पओगप एगे वीससापरि० अहवा एगे मीसापरिणए एगे बीससापरिणए जइ पओगपरिणया किं मणप्पयोगपरिणया वइप्पयोग कायपयोगपरिणया ?, गोयमा! मणप्पयो० वइप्पयोगप० कायप्पयोगपरिणया वा अहवेंगे मणप्पयोगप एगे वयप्पयोगपरिणए अहवेगे मणप्प० एगे कायप अहवेगे वयप्पयोगप० एगे कायप्पओगपरि०, जइ मणप्पयोगप० किं सचमणप्पयोगप० १, गोयमा ! सचमणप्पयोगपरिणया वा जाव असचमोसमणप्पयोगप० अहवा एगे सचमणप्पयोगपरिणए एगे मोसमणप्पओगपरिणए अहवा एगे सचमणप्पओगप एगे सच्चामोसमणप्पओगपरिणए अहवा एगे सच्चमणप्पयोगपरिणए एगे असच्चामोसमणप्पओगपरिणए अहवा एगे मोसमणप्पयोगप एगे सच्चामोसमणप्पयोगप० अहवा एगे मोसमणप्पयोगप एगे असच्चामोसमणप्पयोगप० अहवा एगे सच्चामोसमणप्पओगप एगे असच्चामोसमणप्पओगप०, जइ सच्चमणप्पओगप० किं आरंभसच्चमणप्पयोगपरिणया जाव असमारंभसच्चमणप्पयोगप० १. गोयमा! आरंभसच्चमणप्पयोगपरिणया वा जाव असमारंभसच्चमणप्पयोगपरिणया वा अहवा एगे आरंभसच्चमणप्पयोगपः एगे अणारंभसच्चमणप्पयोगप एवं एएणं गमएणं दुयसंजोएणं नेयव्वं, सच्चे संयोगा जत्थ जत्तिया उद्वेति ते भाणियव्या जाव सव्वट्टसिद्धगत्ति, जइ मीसाप० किं मणमीसापरि० एवं मीसापरिणयादि, जइ बीससापरिणया किं वन्नपरिणया गंधप० एवं बीससापरिणयावि जाव अहवा एगे चउरंसर्सठाणपरि० एगे आययसंठाणपरिणए वा तिनि भंते! दव्वा किं पयोगपरिणया मीसाप० बीससाप० १, गोयमा ! पयोगपरिणया वा मीसापरिणया वा वीससापरिणया वा अहवा एगे पयोगपरिणए दो मीसाप० अहयेगे पयोगपरिणए दो वीससाप० अहवा दो पयोगपरिणया एगे मीससापरिणए अहवा दो पयोगप एगे वीससाप० अहवा एगे मीसापरिणए दो बीससाप० अहवा दो मीससाप० एगे बीससाप० अहवा एगे पयोगप एगे मीसापरि० एगे बीससाप०, जइ पयोगप० किं मणप्पयोगपरिणया वइप्पयोगप० कायप्पयोगप० ?, गोयमा ! २२६ श्रीभगवत्यं सतं. C मुनि दीपरत्नसागर