________________
गोयमा ! णो निणढे समढे, से केणड्डेणं भंते ! एवं बुचइ जे महावेदणे जाव पमत्थनिजरतराए ?, गोयमा ! से जहानामए-दुवे वत्था सिया, एगे वत्थे कदमरागरने एगे वत्थे खंजणगगरते. एएसिणं गोयमा ! दोहं वत्थाणं कयरे वत्थे दुधोयतराए चेव दुवामतराए चेव दुपरिकम्मतराए चेव ? कयरे वा पत्थे सुधोयतराए चेव सुवामतगए चेव सुपरिकम्मतराए चेव?.जे वा से वत्थे कदमरागरते जे वा से वत्थे खंजणरागरते ?, भगवं! तत्थ णं जे से बत्थे कदमरागरने से पां वत्थे दुधोयतराए व दुवामतराए चे दुष्परिकम्मतराए चेब, एयामेव गोयमा! नेरइयाणं पावाई कम्माई गाढीकयाई चिकणीकयाई सिलिट्टीकयाई खिलीभूयाई भवंति संपगादपिय णं ते वेदणं वेदेमाणा णो महानिजराणो महापजवसाणा भ. वंति, से जहा वा केई पुरिसे अहिगरणी आकोडेमाणे महया २ सहेणं महया २ घोसेणं महया २ परंपराघाएणं णो संचाएइ तीसे अहिगरणीए कई अहाचायरे पोग्गले परिमाडिनए. एवामेव गोयमा ! नेरइयाणं पाबाई कम्माई गादीकयाई जाव नो महापजवसाणा भवंति, भगवं ! तत्थ जे से वत्थे खंजणरागरते से णं वत्थे सुधोयतराए चेव सुवामतराए चेव सुप. रिकम्मतराए चेव, एवामेव गोयमा ! समणाणं निग्गंधाणं अहाचायराई कम्माई सिढिलीकयाई निट्ठियाई कडाई विप्परिणामियाई खिप्पामेव विद्धत्थाई भवंति, जावतियं तावतियंपि णं ते वेदणं वेदेमाणा महानिजरा महापज्जवसाणा भवंति, से जहानामए केई पुरिसे सुकं तणहत्थयं जायतेयंसि पक्विकेज्जा से नूणं गोयमा ! से सुके तणहत्यए जायतेयंसि पक्खिने ममाणे विप्पामेव मसमसाविजति.हंता मसमसाविजति, एवामेव गायमा! समणाणं निग्गंधाणं अहाचायराई कम्माईजाव महापज्जवसाणा भवति, से जहानामए केई संसि अयकवाड़सि उदगबिंदू जाव हंता विद्धंसमागच्छइ. एवामेव गोयमा ! समणाणं निग्गंथाणं जाव महापज्जवसाणा भवंति. से तेणट्टेणं जे महावेदणे से महानिजरे जाव निजराए ।२२८। कतिविहे गं भंते ! करणे पं०, गोयमा ! चउब्बिहे करणे पं० तं-मणकरणे वइकरणे कायकरणे कम्मकरणे, णेरइयाणं भंते ! कतिविहे करणे पं०१. गोयमा ! चउबिहे पं० तं.मणकरणे पंचिंदियाणं सब्वेसिं चउबिहे करणे पं०. एगिदियाणं दुविहे-कायकरणे य कम्मकरणे य, विगलेंदियाणं तिविहे ०-वइकरणे कायकरणे कम्मकरणे, नेरइयाणं भंते! किं करणओ अमायं वेयणं वेयंति अकरणओ असायं वेयणं वेदेति ?. गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति नो अकरणओ असायं वेयणं वेयंति, से केणट्टेणं- ?, गोयमा ! नेरइयाणं चविहे करणे पं० तं-मणकरणे० इन्चेएणं चरविहेणं असुभेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति, नो अकरणओ०.से तेणट्टेणं, असुरकुमारा णं किं करणी सायं अकरणओ० ? गोयमा ! करणओ० नो अकरणओ०.से केणटेणं० १. गोयमा ! असुरकुमाराणं चउब्विह करणे पं० त०-मणकरणे, इबेएणं सुभेणं करणेणं असुरकुमारा करणओ सायं वेयणं वेयनि, नोअकरणओ०,एवं जाव धणियकुमाराणं, पुढवीकाइयाणं एवामेव पुच्छा. नवरं इनेएणं सुभासुभेणं कायकम्मकरणेणं पुढवीकाइया करणओ वेमायाए वेयणं वेयंति नो अकरणओ०, ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए, देवा सुभेणं सायं । २२९ । जीवा णं भंते ! किं महावेयणा महानिजरा महावेदणा अप्पनिजरा- अप्पवेदणा महानिजग अपवेदणा अप्पनिजरा ?, गोयमा ! अत्थेगतिया जीवा महावेदणा महानिज्जरा अत्थेगतिया जीवा महावेयणा अप्पनिजरा अत्यंगतिया जीवा अप्पवेदणा महानिजरा अत्धेगनिया जीवा अप्पवेदणा अप्पनिजरा, से केणटेणं ?, गोयमा ! पडिमापडियन्नए अणगारे महावेदणे महानिजरे छटुसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा सेलेसिं पडियन्नए अणगारे अप्पवेदणे महानिजरे अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा । सेवं भंते !२ त्ति। 'महवेदणे य वत्थे कहमखंजणमए य अहिगरणी। तणहत्थे य कवडे करण महावेदणा जीवा ॥ ३८॥२३०॥ श०६ उ०१॥ रायगिहे नगरे जाव एवं वयासी-आहारुदसा जो पचवणाए सो सव्वो निरवसेसो नेयम्बो। सेवं भंते ! सेवं भंते ! त्ति। २३१॥ श०६ उ०२॥ “बहुकम्म वत्थपोग्गल, पयोगसावीससा य सादीए।कम्मट्टितीथि संजय सम्मदिट्टी य सन्नी य॥३९॥ भविए दंसण पजत्त भास परित्त नाण जोगे य। उपओगाहारगसुहमचरिमबंधे य अप्पबई ॥४०॥से नूर्ण भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सव्वओ पोग्गला बझंति सवओ पोग्गला चिज्जति सव्वओ पोग्गला उबचिजति सया समियं चणं पोग्गला बझंति सया समियं० पोग्गला चिजति सया समियं० पोग्गला उवचिज्जति सया समियं च णं तस्स आया दुरूवत्ताए दुचन्नताए दुगंधत्ताए दुरसत्ताए दुफासत्ताए अणिट्ठत्ताए अकंत० अप्पिय० असुभ० अमणुन्न अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उड्ढत्ताए दुक्वत्ताए नो सुद्दत्ताए भुज्जो २ परिणमंति ?, हंता गोयमा ! महाकुम्मस्स तं चेव, से केणटेणं.?, गोयमा! से जहानामए-वत्थस्स अहयस्स वा धोयस्स वा तंतुग्गयस्स वा आणुपुच्चीए परिभुज्जमाणस्स सच्चो पोग्गला बझंति सव्वओ पोराला चिजंति जाव परिणमंति से तेणटेणं०, से नूर्ण भंते ! अप्पासवस्स अप्पकम्मस्स अप्पकिरियस्स अप्पवेदणस्स सब्बो पोग्गला भिजति सव्वओ पोग्गला छिजंति
सवओ पोग्गला विद्धसंति सव्वओ पोग्गला परिविवंसंति सया समियं० पोग्गला भिज्जति छिजति विद्धस्संति परिविदंसंति सया समियं च णं तस्स आया सुरूवत्ताए पसत्यं नेयव्वं A२०५ श्रीभगवत्यंग -सत
मुनि दीपरत्नसागर -