________________
SHOPEMOHAMREPEHAPASPARNIYAMISFERENASPRSSF6SHASPICARPEMPERARBP36287848PNIOASPERMON8343
पगतिभदए जाप विणीए से णं अइमुत्ते कुमारसमणे इमेण चेव भवग्गहणेणं सिज्झिहिति जाच अंतं करेहिति, तं मा णं अजो! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिसह गरहह अवमत्रह, तुन्भे णं देवाणुप्पिया! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणं पाणेणं विणयेणं वेयावडियं करेह, अइमत्ते णं कमारसमण अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा भगवंतो समणेणं भगवया म० एवं बुत्ता समाणा समणं भगवं महावीरं वदति नमसंति त्ता अइमुत्तं कुमारसमणं अगिलाए संगिण्हति जाव वेयावडियं करेंति । १८७॥ तेणं कालेणं महासुक्काओ कप्पाओ महासग्गाओ महा (प० महासामाणाओ) विमाणाओ दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउम्भूया, तए णं ते देवा समणं भगवं महावीरं मणसा वंदति नमसंति त्ता मणसा चेव इमं एयारूवं वागरणं पुच्छंति-कति णं भंते ! देवाणुप्पियाणं अंते. बासीसयाई सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे तेहिं देवेहि मणसा पुढे तेसिं देवाणं मणसा चेव इमं एतारूबं वागरणं वागरेति-एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति, तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा
| सुस्ससमाणा णमंसमाणा अभिमहा जाव पज्जवासंति.तेणं कालेणं० समणस्स भगवओ महावीरस्स 18 जेटे अंतेवासी इंदभूती णामं अणगारे जाव अदूरसामंते उड्ढंजाणू जाव विहरति. तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव समुप्पव जित्था-एवं खलु दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउम्भूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सम्गाओ वा विमा
णाओ? कस्स वा अत्थस्स अट्ठाए इहं हब्वमागया?, तं गच्छामि णं समणं भगवं महावीरं वदामि णमंसामि जाव पज्जुवासामि त्ता इमाई चणं एयारुवाई वागरणाइं पुच्छिस्सामित्ति. कटु एवं संपेहेति त्ता उट्टाए उद्वेति त्ता जेणेव समणे भगवं महा० जाव पज्जुवासति, गोयमादि समणे भगवं म. भगवं गोयमं एवं पदासी-से गुणं तव गोयमा ! झाणतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव जेणेव ममं अंतिए तेणेव हब्वमागए से णूण गोयमा ! अत्थे समत्थे ?, हंता अत्थि, तं गच्छाहि णं गोयमा! एए चेव देवा इमाई एयारूचाई वागरणाई वागरेहिति, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अम्भणुनाए समाणे समणं भगवं महावीरं वंदहणमंसति त्ता जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं पएजमाणं पासंति त्ता हट्ठा जाव हयहियया खिप्पामेव अम्भुढेति त्ता खिप्पामेव अब्भुवगच्छंति त्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति त्ता जाव णमंसित्ता एवं वयासी-एवं खलु भंते ! अम्हे महासुकातो कप्पातो महासामाणाओ विमाणाओ दो देवा महिइढिया जाव पाउन्भूता तए णं अम्दे समणं भगवं महावीरं वेदामो णमंसामो त्ता मणसा चेव इमाई एयारुवाई वागरणाई पुच्छामो-कति णं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिति', तए णं समणे भगवं महावीरे अम्हेहिं मणसा चेव पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु० मम सत्त अंतेवासीसयाई जाच अंतं करेहिंति, तएणं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पुट्टेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमसामो जाव पज्जुवासामोत्तिकटु भगवं गोतमं वदति नमसंति त्ता जामेव दिसिं पाउ० तामेव दिसिं प०।१८८। भंतेत्ति भगवं गोयमे समणं जाव एवं वदासी-देवा णं भंते ! संजयाति वत्तव्यं सिया ?, गोयमा ! णो तिणढे समढे, अम्भक्साणमेयं, देवा णं भंते! असंजताति वत्तव्यं सिया ?, गोयमा! णो तिणढे०, णिठ्ठखयणमेयं, देवा णं भंते! संजयासंजयाति वत्तव्वं सिया?, गोयमा ! णो तिणढे समढे, असब्भूयमेयं देवाणं, से किं खाति णं भंते! देवाति वत्तव्वं सिया?.गोयमा! देवाणं नोसंजयाति वत्तव्वं सिया।१८९। देवा णं भंते! कयराए भासाए भासंति?, कयरा वा भासा भासिज्जमाणी विसिस्सति?, गोयमा! देवा णं अद्धमागहाए भासाए भासंति, साऽवि य णं अदमागहा भासा भासिजमाणी विसिस्सति । १९० । केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हंता गोयमा ! जाणति पासति, जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहा णं छउमत्थेऽवि अंतकरं वा अंतिमसरीरियं वा जाणति पासति?, गोयमा णो तिणद्वे समढे, सोच्चाणं जाणति पासति, पमाणतो वा, से कि तं सोचा थे०१, केवलिस्स या केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा से तं सोचा। १९१ । से किं तं पमाणे ?. पमाणे चउव्विहे पं० त०-पच्चक्खे अणुमाणे
ओवम्मे आगमे, जहा अणुओगदारे तहा णेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अणंतरागमे परंपरागमे ।१९। केवली णं भंते! चरिमकम्मं वा चरिमणिज्जरं वा जाणति पासति?, हंता गोयमा ! जाणति पासति, जहा ण भंते! केवली चरिमकम्मं जहा अंतकरेणं आलावगो तहा चरिमकम्मेणवि अपरिसेसिओ णेयच्यो ।१९३। केवली णं भंते! पणीयं मणं वा वई १९८ श्रीभगवत्यंग - -
मुनि दीपरत्नसागर
2423049KRAD933439424428982494543893485848502849342362348924284889390226943243434