________________
यगमएस जहन्नेणं बाबीसं सागरोवमाई अंतोमुडुत्तेमन्भहियाई उकोसेणं छावहिं सागरोबमाई तीहिं अंतोमुहुत्तेहिमन्महियाई एवतियं कालं० तइयगमए जहन्नेणं बाबीसं सागरोचमा पुव्वकोडीए अम्भहियाई उक्कोसेणं छावद्धिं सागरोवमाई वीहिं पुञ्चकोडीहिं अन्महियाई चउत्थगमे जहन्नेणं चावीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई उक्कोसेणं छावडिं सागरोवमा तीहिं पुष्कोडीहिं अम्महियाई पंचमगमए जहणं बावीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई उक्कोसेणं छावडिं सागरोवमाई तीहि अंतोमुहुत्तेहिं जन्महियाई छहगमए जहन्नेणं बावीसं सागरोवमाई पुव्वकोडीहिं अब्भहियाई उक्कोसेणं छावद्धिं सागरोवमाई तीहिं पुब्वकोडीहिं अमहियाई सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाई अंतोमहुत्तमब्भहियाई उक्कोसेणं छावहिं सागरोवमाई दोहिं पुव्वकोडीहिं अमहियाई अट्टमगमए जह० तेत्तीसं सागरोवमाई अंतोमुडुत्तमब्भहियाई उक्कोसेणं छावहिं सागरोवमाई दोहिं अंतोमुडुत्तेहिं अमहियाई णवमगमए जहन्त्रेण तेत्तीस सागरोवमाई पुञ्चकोडीहिं अच्भहियाई उक्कोसेणं छावद्धिं सागरोत्रमाई दोहिं पुष्वकोडीहिं अमहियाई एवतियं, जइ तिरिक्खजोणिएहिंतो उवव० किं एगिंदियतिरिक्खजोणिएहिंतो एवं उबवाओ जहा पुढवीकाइयउद्देसए जाव पुढवीकाइए णं भंते! जे भविए पंचिंदियतिरिक्खजो० उवव० से णं भंते! केवति०] १, गोयमा ! जहन्नेणं अंतोमुडुत्तठितिएस उक्कोसेणं पुब्वकोडीआउएस उवव०, ते णं भंते! जीवा एवं परिमाणादीया अणुबंधपज्जवसाणा, जच्चेव अप्पणो सद्वाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसुवि उववजमाणस्स भाणियव्वा णवरं णवसुवि गमएस परिमाणे जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखे असंखे० वा उववज्जंति, भवादेसे - णवि णवसुवि गमएस जहनेणं दो भवग्गहणाई उक्कोसेणं अट्ट भवग्गहणाई, सेसं तं चैव कालादेसेणं उभओठितीए करेजा, जइ आउकाइएहिंतो उववज्जइ एवं आउक्काइयाणवि, एवं जाब चउरिंदिया उबवाएयव्वा, नवरं सव्वत्थ अप्पणो ल्दी भाणियव्वा णवसुबि गमएस भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं उभओ ठिति करेजा सव्वेसिं सव्वगमएस, जहेब पुढवीकाइएस उबवज्जमाणाणं लदी तहेव सम्वत्थ ठितिं संवेहं च जाणेजा, जइ पंचिदियतिरिक्खजोणिएहिंतो उववज्जंति किं सन्निपंचिदियतिरिक्खजोणि० उपव० असन्निपंचिंदियतिरिक्खजोणि० उवव०१, गोयमा ! सन्निपंचिदियअसन्निपंचिंदियमेओ जहेव पुढवीकाइएस उववजमाणस्स जाव असन्निपंचिदियतिरिक्खजोणिए णं भंते! जे भविए पंचिदियतिरिक्खजोणिएस उवव० से णं भंते! केवतिकाल० १, गोयमा जहन्नेणं अंतोमुहुत्त उक्कोसेणं पलिओ मस्स असंखेज्जइभागठितीएस, ते णं भंते! अवसेसं जहेब पुढवीकाइएस उववजमाणस्स असन्निस्स तहेव निरवसेसं जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं पलिओ मस्स असंखेज्जइभागं पुव्वकोडिपुडुत्तमब्भहियं एवतियं०, बितियगमए एस चैव लद्धी नवरं कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अमहियाओ एवतियं०, सो चेव उक्कोसकालठितीएस उववन्नो जहन्नेणं पलिओवमस्स असंखेज्जतिभागट्टिइएस उक्को० पलिओ मस्स असंखेजइभागठितीएस उबव०, ते णं भंते! जीवा एवं जहा रयणप्पभाए उववजमाणस्स असन्निस्स तहेब निरवसेसं जाच कालादेसोत्ति, नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा उक्को० संखे० उबब०, सेसं तं चेव, सो चेच अप्पणा जहन्नकालद्वितीओ जहन्नेणं अंतोमुडुत्तठितीएस उक्कोसेणं पुण्वकोडिआउएस उबव०, ते णं भंते! अवसेसं जहा एयस्स पुढवीकाइएस उववजमाणस्स मज्झिमेसु तिमु गमएस तहा इहवि मज्झिमेसु तिसु गमएस जाव अणुबंधो भवादे० जहन्नेणं दो भवग्गह उक्को० अट्ठ भवग्गहणाई, कालादेसेणं जह० दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुष्वकोडीओ चउहिं अंतोमुडुत्तेहिं अम्महियाओ, सो चेव जहन्नकालद्वितीएस उववन्नो एस चैव वत्तब्वया नवरं कालादेसेणं जह० दो अंतोमुहुत्ता उकोसेणं अड अंतोमु० एवतियं०, सो चैव उक्कोसकालद्वितिएसु उवव० जह० • पुव्वकोडीआरएस उक्कोसेणवि पुब्बकोडी आउएस उवव एस चैव वत्तच्वया नवरं कालादे० जाणेज्जा, सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ सच्चेव पढमगमगवत्तब्वया नवरं ठिती जह० पुब्वकोडी उक्कोसेणं पुण्वकोडी सेसं तं चेव, कालादेसेणं जह० पुव्वकोडी अंतोमुहुत्तमम्भहिया उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिपुडुत्तमच्महियं एवतियं०, सो चेव जहन्नकालठितीएस उववन्नो एस चैव वत्तब्वया जहा सत्तमगमे नवरं कालादेसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमम्भहिया उक्को० चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अम्महियाओ एवतियं०, सो चेव उक्कोसकालठितीएस उववन्नो जहन्नेणं पलिओवमस्स असंखेज्जइभागं उक्कोसेणवि पलिओचमस्स असंखेज्जइभागं जहा रयणप्पभाए उववज्यमाणस्स असन्निस्स नवमगमए तहेब निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणं जहा एयस्सेव ततियगमे सेसं तं चेव, जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उबव० किं संखेजवासा० असं० ?, गोयमा ! संखेज्ज० णो असंखेज, जइ संखेज्ज जाव किं पज्जत्तसंखेज : अपजत्तसंखेज ?, दोसुवि, संखेज्जवासाउयसन्निपंचिदियतिरिक्खजो जे भविए पंचिदियतिरिक्खजोणिएस उववज्जित्तए से णं भंते! केवति० १, गोयमा ! जहन्नेणं अंतोमुहुत्त उक्कोसेणं तिपलिओवमठितीएस उपव०, ते णं भंते! ३५८ श्रीभगवत्थंगं सात २४ मुनि दीपरत्नसागर