________________
151
दिट्ठी णो सम्मामिच्छादिट्ठी दो अभाणा नियमं णो मणजोगी णो वथजोगी कायजोगी ठिती जहन्नेणं अंतोमुद्दत्तं उक्कोसेणवि अंतोमुहुत्तं अज्झवसाणा अपसत्या अणुबंधो जहा ठिती संवेहो तब आदिसु दोसु गमएस तइयगमए भवादेसो तहेब अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुडुत्तमम्भहियाई उकोसेणं अट्ठासीती वास सहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई, सो चेव अप्पणा उकोसकालद्वितीओ जाओ एयस्सवि ओहियगमगसरिसा तिथि गमगा भाणियव्या नवरं तिसुवि गमएस ठिती जहन्नेणं वारस संवच्छराई उक्कोसेणवि वारस संवच्छराई, एवं अणुबंधोऽवि भवादे० जह० दो भवम्गहणाई उकोसेणं अट्ठ भवग्गहणाई, कालादे० उवजुंजिऊण भाणियव्वं जाव णवमे गमए जहन्नेणं बाबीसं वाससहस्साइं बारसहिं संवच्छरेहिं अम्महि० उफोसेणं अट्ठासीवी वाससहस्साई अडयालीसाए संवच्छरेहिं अम्भहियाई एवतियं०, जइ तेईदिएहिंतो उववज्जइ एवं चैव नव गमगा भाणियव्या नवरं आदिले तिसुवि गमएस सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागो उक्कोसेणं तिन्नि गाउयाई तिन्नि इंदियाई ठिती जहन्नेणं अंतोमुडुतं उकोसेणं एगूणपन्नं राइंदियाई, तइयगमए कालादेसेणं जहन्नेणं बावीसं बाससहस्साई अंतोमुडुत्तमम्भहियाई उक्कोसेणं अट्ठासीती वाससहस्साई छन्नउइराइदियसयमम्भहियाई एवतियं०, मज्झिमा तिन्नि गमगा तहेव, पच्छिमावि तिन्नि गमगा तहेब नवरं ठिती जहन्नेणं एकूणपन्नं राईदियाई उकोसेणवि एगूणपन्नं राइंदियाई संवेहो उवजुंजिऊण भाणियब्वो, जइ चउरिदिएहिंतो उववजह० एवं चेव चउरिंदियाणवि नव गमगा भाणियध्वा नवरं एतेसु चेव ठाणेसु नाणत्ता भाणियच्या सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागो उकोसेण चत्तारि गाउयाई ठिती जहनेणं अंतोमुडुत्तं उक्कोसेण य छम्मासा एवं अणुबंधोऽवि चत्तारि इंदियाई सेसं तहेव जाव नवमगमए कालादेसेणं जह० बाबीसं बाससहस्साइं छहिं मासेहिं अम्महियाई उक्कोसेणं अट्ठासीती वाससहस्साई चडवीसाए मासेहिं अम्महियाई एवतियं०, जइ पंचिदियतिरिक्खजोणिएहिंतो उवव किं सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति असक्षिपंचिदियति ०१, गोयमा ! सन्निपंचिंदिय० असन्निपंचिंदिय०, जइ असन्निपंचिंदिय० किं जलयरेहिंतो उ० जाव किं पज्जत्तएहिंतो उववजंति अपजत्तएहिंतो उब ०१, गोयमा ! पज्जत्तएहिंतोऽवि उवच अपजत्तएहिंतोऽवि उवब०, असन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए पढविकाइएस उववज्जित्तए से णं भंते! केवति० १, गोयमा ! जहन्नेणं अंतोमुद्दत्तं उकोसेणं बावीस वाससह० ते णं भंते! जीवा एवं जहेब बेइंदियस्स ओहियगमए लदी तहेव नवरं सरीरोगाहणा जह० अंगुलस्स असंखेजइभागो उक्को० जोयणसह • पंचिंदिया ठिती अणुवं० जह० अंतोमु० उको पुण्यकोडी सेसं तं चेव, भवादे० जह० दो भवग्गहणाई उक्को० अट्ट भवग्गहणाई, कालादेसेणं जह० दो अंतोमुहत्ता उक्को० चत्तारि पुचकोडीओ अट्ठासीतीए वाससहस्सेहिं अम्महियाओ एवतियं०, णवसुवि गमएस कायसंवेहो भवादे० जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ट भवग्गहणाई कालादे० 'उवजुजिऊण भाणियव्वं, नवरं मज्झिमएस तिसु गमएस जहेव वेइंदियस्स मज्झिएस तिस गमएस, पच्छिलएस तिसु गमएस जहा एतस्स चेव पढमगमएस, नवरं ठिती अणुबंधो जहन्नेणं पुष्वकोडी उफोसेणवि पुब्वकोडी, सेसं तं चैव जाब नवमगमए जह० पुब्बकोडी बाबीसाए बाससहस्सेहिं अम्महिया उकोसेणं चत्तारि पुब्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अमहियाओ एवतियं कालं सेविजा०, जइ सक्षिपंचिदियतिरिक्खजोगिए० किं संखेज्जवासाउय० असंखेज्जवासाउय ०१, गोयमा संखेज्जवासाउय० णो असंखेजवासाउय० १, जइ संखेजवासाउय किं जलयरेहिंतो सेसं जहा असन्नीणं जाव ते णं भंते! जीवा एगसमएणं केवतिया उववजंति ? एवं जहा रयणप्पभाए उववज्रमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा जहन्नेणं अंगुलस्त असंखेजइभागो उक्कोसेणं जोयणसहस्सं सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उकोसेणं चत्तारि पुष्कोडीओ अट्ठासीतीए वाससहस्सेहिं अम्महियाओ एवतियं०, एवं संवेहो णवसुचि गमएस जहा असक्षीणं तहेब निरवसेसं लदी से आदितएस तिस्रुवि गमएस एस चैव मज्झिएस तिसुवि गमएस एस चैव नवरं इमाइं नव णाणत्ताई ओगाहणा जहन्नेणं अंगुलस्स असंखेजति० उको० अंगु० असंखे० तिथि लेस्साओ मिच्छादिट्टी दो अन्नाणा कायजोगी तिन्नि समुग्धाया ठिती जहनेणं अंतोमुद्दत्तं उको अंतोमु० अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चैव पच्छिलए तिसुवि गमएस जहेब पढमगमए गवरं ठिती अणुबंधो जहन्नेणं पुष्वकोडी उकोसेणवि पुष्कोडी सेसं तं चेव । ७०३। जइ मणुस्सेहिंतो उवच० किं सन्नीमणुस्सेहिंतो उवव० असन्नीमणुस्से ०१, गोयमा ! सन्नीमणुस्सेहिंतो असन्नीमणुस्सेहितोऽवि उवब०, असन्निमणुस्से णं भंते! जे भविए पुढवीकाइएस० से णं भंते! केवतिकाल एवं जहा असन्नीपंचिंदियतिरिक्खस्स जहन्नकालठितीयस्स तिन्नि गमगा तहा एयस्सवि ओहिया तिथि गमगा भाणि तव निरवसेसं, सेसा छ न भण्णंति, जइ सन्निमणुस्सेहिंतो उवव० किं संखेजवासाउय० असंखेजवासाउय० ?, गोयमा संखेज्जवासाउय० णो असंखेज्जवासाज्य०, जइ संखेजवासाउय० किं पजत्त० अपजत ०१, गोयमा ! पज्जत्तसंखे अपजत्तसंखेज्जवासा०, सन्निमणुस्से णं भंते! जे भविए पुढवीकाइएस उबव० से णं भंते! केवतिकाल ०? गोयमा ! ३५५ श्रीभगवत्यं सतर
मुनि दीपरत्नसागर