________________
वा तिन्नि वा उक्कोसेणं संखे असंखेजा वा जाव भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं बावीसवास सहस्साइं अंतोमुत्तमम्भहियाई उक्कोसेणं अट्ठासीई वाससहस्साई चऊहिं अंतोमुहुत्तेहिं अन्महियाई एवतियं०, सो चेव अप्पणा उक्कोसकालठितीओ जाओ एवं तयगमगसरिसो निरवसेसो भाणियव्वो नवरं अप्पणा से ठिई जहन्नेणं बावीसवाससहस्साई उक्कोसेणवि बावीस वाससहस्साई, सो चेव जहन्नकालठितीएस उववन्नो जहन्नेणं अंतोमुद्दत्तं उकोसेणवि अंतोमुहुत्तं एवं जहा सत्तमगमगो जाव भवादेसो, कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं अट्ठासीई वाससहस्साइं चऊहिं अंतोमुहुत्तेहिं अग्भहियाई एवतियं, सो चेव उक्कोसकालठितीएस उववन्नो जहन्नेणं बावीसवाससहस्सठितीएस उक्कोसेणवि बावीसवासहस्सठितीएस एस चैव सत्तमगमगवत्तव्वया जाणियव्वा जाव भवादेसोत्ति कालादेसेणं जह० चोयालीसं वाससहस्साइं उक्कोसेणं छावत्तरं वाससय सहस्सं एवतियं०, जइ आउक्काइयएगिंदियतिरिक्खजोणिएहिंतो उबवजति किं सुहुमआऊ बादरआउ० एवं चउकओ भेदो भाणियच्वो जहा पुढवीकाइयाणं, आउक्काइयाणं भंते! जे भविए पढवीकाइएस उववज्जित्तए से णं भंते! केवतिकालठितीएस उववजेज्जा ?, गोयमा! जहनेणं अंतोमुडुत्तः कोसेणं बावीसवाससहस्पठितीएस. एवं पुढविकाइयगमगसरिसा नव गमगा भाणियव्वा नवरं धिगबिंदुठिए ठिती जहन्नेणं अंतोमुद्दत्तं उकोसेणं सत्त वाससहस्साई एवं अणुबंधोऽवि एवं विमुवि गमएस ठिती संदेहो, तइयछट्टसत्तममणवमगमेसु भवादेसेणं जह० दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, सेसेसु चउसु गमएस जहन्नेणं दो भवग्गहणाई उकोसेणं असंखेजाई भवग्गहणाई, ततियगमए कालादेसेणं जहनेणं बाबीसं बाससहस्साइं अंतोमुत्तमम्भहियाई उकोसेणं सोलमुत्तरं वाससयसहस्सं एवतियं, छडे गमए कालादेसेणं जह नेणं बावीस वाससहस्साई अंतोमुहुत्तमच्महियाई उकोसेणं अट्ठासीती वाससहस्साई चउहिँ अंतोमुडुत्तेहिं अम्भहियाई एवतियं०, सत्तमे गमए कालादेसेणं जहन्नेणं सत्त बासस हस्साई अंतोमुत्तमम्भहियाई उक्कोसेणं सोलमुत्तरबाससयसहस्सं एवतियं०, अट्टमे गमए कालादेसेणं जहन्नेणं सत्त बाससहस्साइं अंतोमुहुत्तमम्भहियाई उकोसेणं अट्ठावीमं वासमहस्साई चहिं अंतोमुडुतेहि अमहियाई एवतियं०, णवमे गमए भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं एकूणतीसाई वाससहस्माई उक्कोसेणं सोलसुत्तरं बाससयसहस्सं एवतियं एवं णवसुवि गमएस आउक्काइयठिई जाणियव्वा, जड़ तेउकाइएहिंतो उवव० तेउक्काइयाणवि एस चैव यत्तव्वया नवरं नवमुवि गमएस तिन्नि लेस्साओ ते उक्काइयाणं, सूइकलावसंठिया, ठिई जाणियच्या तईयगमए कालादेसेणं जह० बाबीसं वाससह अंतोमुडुत्तमम्भहि० उकोसेणं अट्ठासीती वाससहस्साइं बारमहि राइदिएहिं अमहियाई एवतियं एवं संवेहो उपजुंजिऊण भाणियव्बो, जइ वाउकाइएहिंतो वाउकाइयाणवि एवं चेव गव गमगा जहेब तेडकाइयाणं णवरं पडागासंठिया पं संवेहो वाससहस्सेहिं कायच्वो तइयगमए कालादेसेणं जह? बावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उकोसेणं एवं वाससयसहस्वं एवं संवेहो उवजुंजिऊण भाणियब्यो, जइ वणस्सहकाइएहिंतो उबव० वणस्सइकाइयाणं आउकाइयगमगसरिमा णव गमगा भाणियब्वा नवरं णाणासंठिया सरीरोगाहणा पढमएस पच्छिइएस यतिसु गमएस जह
अंगुलम्म असंइभागो उकोसेणं सातिरेगं जोयणसहस्सं मज्झिएस तिसु तहेब जहा पुढवीकाइयाणं संवेहो ठिती य जाणियब्वा तइयगमे कालादेसेणं जन्नेणं पावीसं बाससहस्साइं अंतोमहुत्तमम्भहियाई उकोसेणं अट्ठावीमुत्तरं वाससयसहस्सं एवतियं० एवं संदेहो उबजुंजिऊण भाणियच्चो । ७०२। जइ बेदिएहिंतो उववति किं फलत्तवेईदिएहिंतो उबव० अपजनबेइदिएहिंतो ०१. गोयमा पजत्तबेइदिएहिंतो उपय० अपात्तमेईदिएहितोऽवि उवव०, बेइंदिए णं भंते! जे भविए पुढवीकाइएस उववजित्तए से णं भंते केवतिकाल ०१, गोयमा जह० अंतोमुडुत्तठितीएस उकोसेणं बाबीसवाससहस्सठितीएसु. ते णं भंते! जीवा एगसमएणं० १. गोयमा ! जहन्नेणं एको वा दो वा विन्नि वा उक्कोसेणं संखेजा वा असं० उपयः छेव घयणी ओगाहणा जहन्नेर्ण अंगुलस्स असंखेज्जइ० उकोसेणं वारस जोयणाई इंडसंठिया तिन्नि लेस्साओ सम्मदिद्वीवि मिच्छादिद्वीवि नो सम्मामिच्छादिट्टी दो णाणा दो अन्नाणा नियमं णो मणजोगी वयजोगीवि कायजोगीवि उवओगो दुविहोऽवि चत्तारि सन्नाओ चत्तारि कसाया दो इंदिया पं० तं० जिग्भिदिए य फार्सिदिए य, तिनि समुग्धाया मेसं जहा पुढवीकाइयाणं णवरं ठिती जहत्रेणं अंतोमुद्दत्तं उकोसेणं वारस संवच्छराई, एवं अणुबंधोऽवि, सेसं तं चेव, भवादे० जह दो भ० उको० संखेज्जाई भवरगहणाई कालादे० जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं संखेजं कालं एवतियं, सो चेव जहन्नकालद्वितीएस उववन्नो एस चैव वक्तव्वया सख्या, सो वेव उक्कासकालद्वितिएस उवबन्नो एसा चैव वैदियस्स लदी नवरं भवादे० जह० दो भवा० उकोसेणं अट्ट भवग्गहणाई कालादे० जह० बाबीसं वाससहस्साई अंतोमुहुत्तम० उको० अट्ठासीती वाससहस्साई अडयालीसाए संवच्छरेहि अच्महियाई एवतियं०, सो चेव अप्पणा जहनकालद्वितीओ जाओ तस्सवि एस चैव वत्तब्वया तिसुवि गमएसु नवरं इमाई सत्त णाणताई सरीरोगाहणा जहा पुढवीकाइयाणं णो सम्मदिट्ठी मिच्छा३५४ श्रीभगवत्यं सतरा
मुनि दीपरत्नसागर