________________
REGAHASPICHIEFISMENTARPRAISHIMRPIOSABHIONSPIRHOPRMANAASHISHIONISMEPRABPCLASPICNBINISITY
भवइ अणागारे से दसणे भवइ, से तेणडेणं जाव नो समयं जाणति, एवं जाव अणंतपदेसियं, केवली णं भंते ! मणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीवि जाव अणंतपएसियं । सेवं भंते!२त्ति । ६४२॥ श०१८१०८॥ रायगिहे जाव एवं वयासी-अस्थि णं भंते ! भवियदव्वनेरइया २१, हंता अस्थि, से केणटेणं भंते ! एवं बुच्चइ-भवियदब्वनेरइया २१, जे भविए पंचिंदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसु उक्वजित्तए से तेण०, एवं जाव थणियक०, अत्थि णं भंते ! भवियदव्यपुढवी०२१.हंता अस्थि, से केण?, गोयमा! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पढवीकाइएमु उवव से तेण, आउक्काइयवणस्सइकाइयाणं एवं चेव उववाओ, तेउवाउ-2 बेइंदियतेइंदियचउरिदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्सजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा.एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियाणं जहा नेरइया, मषियदव्वनेरइयस्स णं भंते! केववियं कालं ठिती पं० १, गोयमा ! जहन्नेणं अंतोमुहुतं उक्कोसेणं पुब्बकोडी, भवियदव्यअसुरकुमारस्स णं भंते ! केवतियं कालं ठिती पं० १. गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं तिमि पलिओवमाई, एवं जाव थाणियकुमारस्स, भवियदव्यपुढविकाइयस्स णं पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उकोसेणं सातिरेगाई दो सागरोवमाई, एवं आउकाइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सइ. काइयस्स जहा पदविकाइयस्स, बेइंदियस्स तेइंदियस्स चउरिदियस्स जहा नेरइयस्म, पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमहत्तं उकोसेणं तेत्तीसं सागरोवमाई, एवं मणुस्सस्सावि. वाणमंतरजोइसियमाणियस जहा असर. कुमारस्स । सेवं भंते ! सेवं भंते:त्ति । ६४३॥ श०१८ उ०९॥ रायगिहे जाव एवं वयासी-अणगारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेजा ?, हंता ओगाहेजा, सेणं तत्व छिजेज वा भिजेज वा?, णो तिणट्टे स०,णो खलु तत्थ सत्थं कमइ, एवं जहा पंचमसए परमाणुपोग्गलवत्तव्वया जाव अणगारे णं भंते ! भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं कमइ । ६४४। परमाणुपोग्गले णं भंते ! वाउयाएणं फुड़े बाउयाए वा परमाणुपोग्गलेणं फुडे ?, गोयमा ! परमाणुपोमाले बाउयाएणं फुडे नो बाउयाए परमाणुपोग्गलेणं फुडे, दुप्पएसिए णं भवे! खंधे वाउयाएणं एवं चेव, एवं जाव असंखेजपएसिए, अणंतपएसिएणं भंते! खंधे बाउ० पुच्छा, गोयमा ! अणंतपएसिए खंधे वाउयाएणं फुडे वाउयाए अणंतपएसिएणं खंघेणं सिय फुडे सिय नो फुडे, वत्थी भंते ! वाउयाएणं फुडे वाउयाए वस्थिणा फुडे ?, गोयमा ! यस्थी वाउयाएणं फुडे नो वाउयाए बस्थिणा फुडे । ६४५। अस्थि णं भंते ! इमीसे रयणप्पभाए पुढ० अहे दवाई बन्नओ कालनीललोहियहालिहसुकिालाई गंधओ मुस्मिगंधाई दुग्भिगंधाई रसओ वित्तकडुयकसायअंबिलमहुराई फासओ कक्वडमउयगरुयलहुसी मनघडताए चिट्ठति?.हंता अस्थि, एवं जाव अहेसत्तमाए, अस्थि णं भंते ! सोहम्मस्स कप्पस्स अहे एवं चेव, एवं जाब ईसिपम्भाराए पुढ०। सेवं भंते !२ जाब विहरइ. तए णं समणे भगवं महावीरे जाव बहिया जणवयविहार विहरति । ६४६। तेणं कालेणं वाणियगामे नाम नगरे होत्था वचओ, दूतिपलासए चेतिए वन्नओ, तत्थ णं वाणियगामे नगरे सोमिले नामं माहणे परिवसति अढे जाव अपरिभूए रिउब्वेद जाव सुपरिनिटिए पंचण्हं खंडियसयाणं सबस्स य कुटुंबस्स आहेवचं जाव विहरति, तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लबहस्स समाणस्स अयमेयारुवे जाव समुप्पज्जित्था-एवं खलु समणे णायपुत्ते पुष्याणुपुचि चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुद्देणं जाव इहमागए जाब दूतिपलासए चेइए अहापडिरूवं जाव विहरइ तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउम्भवामि इमाई चणं एयारूवाई अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जइ मे से इमाई एयारूवाई अट्टाई जाव यागरणाई वागरेहिति ततो चंदिहामि नमंसिहामि जाव पजुवासिहामि, अह मे से इमाई अट्ठाई जाव वागरणाई नो वागरेहिति तो णं एएहिं चेच अडेहि य जाव वागरणेहि य निप्पट्टपसिणवागरणं करेस्सामीतिकटु एवं संपेहेइ त्ता बहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति त्ता पायविहारचारेणं एगेणं खंडियसएर्ण सद्धिं संपरिखुडे वाणियगाम नगरं मझमझेणं निग्गच्छइत्ता जेणेच दूतिपलासए चेइए जेणेव समणे भग०म० तेणेव उवा०त्ता समणस्स० अदूरसामंते ठिचा समणं मंगवं म० एवं वयासी-जत्ता ते भंते ! जबणिजं. अव्वाबाई ० फासुयविदारं० १, सोमिला ! जत्ताचि मे जवणिजंपि मे अव्वाचाहपि मे फासुयविहारंपि मे, किं ते भंते! जत्ता?, सोमिला ! जं मे तवनियमसंजमसज्झायझाणावस्सयमादीएसु जोगेसु जयणा, सेत्तं जत्ता, किं ते भंते ! जवणिज्जं?, सोमिला ! जवणिजे विहे पं० तं०-इंदियजबणिजे य नोइंदियजवणिजे य, से कितं इंदियजवणिजे?,२जं मे सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदियाई निरुवहयाई वसे वईति, सेत्तं इंदियजवणिजे, से किं तं नोइंदियजवणिजे १.२ मे कोहमाणमायालोमा बोच्छिन्ना नो उदीरेंति सेतं नोइंदियजवणिजे, सेत्तं जवणिजे, किं ते भंते! अव्यापाई ?, सोमिला ! जं मे वातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरति सेत्तं अव्वाचाहं, किं ते भंते ! फासुयविहारं?, सोमिला! जन्नं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थीपमुपंडगविवजियासु वसहीसु फासुएसणिज पीढफलगसेजासंधारगं उपसंपजित्ताणं विहरामि, सेत्तं कामुयविहारं, सरिसवा ते भंते ! किं भक्खेया अभक्खेया?, सोमिला ! सरिसवा भक्खेयावि अभक्खेयावि, से केण२० सरिसवा मे भक्वेयावि अभक्खेयापि?, से नूणं ते सोमिला ! भन्नए नएसु दुविहा सरिसवा पं० २०-मित्तसरिसवा य धन्नसरिसवा य, तत्थ णं जे ते मित्तसरिसवा ते तिविहा पं० त०. सहजायया सहवढियया सहपंसुकीलियया,ते णं समणाणं निग्गंधाणं अभक्खेया, तत्थ ण जे ते धन्नसरिसवा ते दुविहा पं० त०-सस्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते णं समणाणं निग्गंधाणं अभक्खेया, तत्व णं जे ते सत्यपरिणया ते दुविहा पं० सं०- एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते समणाणं निग्गंधाणं अभक्खेया, तस्थ णं जे ते एसणिज्जा ते दुविहा पंतं.जाइया य अजाइया य, तत्थ णं जे ते अजाइया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते जातिया ते दुविहा पं० २०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते णं समणाणं निगंधाणं अभक्खेया, तत्थ णं जे ते लहा ते णं समणाणं निग्गंधाणं भक्खेया, से तेणद्वेणं सोमिला! एवं वुचइ-जाव अभक्खेयावि, मासा ते भंते ! किं भक्खेया अभक्खेया ?, सोमिला! मासा मे भक्खेयावि अभक्खेयावि, से केणतुणं जाव अभक्खेयावि, से नूर्ण ते ३३३ श्रीभगवत्यंग-antic
मुनि दीपरत्नसागर
HOHRIPRANCHIRVISIPTOMBPICHRONIENCIPALACHEMISTRISHRSHISHIGAGRANDPIESMSHRARIAAAAMRPAGARIBARMENT