________________
खेत्तओ णं लोए असंखेजाओ जोयणकोडाकोडीओ आयामक्खिमेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं पं० अत्थि पुण सअंते, कालओ णं लोए ण कयावि न आसी न कयाविन मवति न कयाविन भविस्सति होमविसु य भवति य मविस्सइ य धुवे णितिए सासते अक्खए अब्बए अवट्टिए णिच्चे णत्यि पुण से अंते, भावओ णं लोए अणंता वषणपजवा अणंता गंध० रस. फासपजवा अणंता संठाणपज्जया अणंता गरुलहुयपज्जवा अणंता
प्राययपजवा त्यि पण से अंते. सेतं खंदगा। दव्यओ लोए सअंते खेत्तओ लोए सअंते कालतो लोए अणते भावओ लोए अर्णते. जेऽपि य ते खंदया! जाव सअंते जीये अणंते जीवे ?. तस्सवि यणं अयमटठे-एवं सस । हैजाब दवओ एगे जीवे सख्ते, खेत्तओ णं जीवे असंखेजपएसिए असंखेजपदेसोगाढे अस्थि पुण से अंते, कालओ णं जीचे न कयाविन आसि जाव निचे नत्थि पुण से अंते, मावओ णं जीवे अर्णता णाणपजबा अणंता दसणप०
अणंता चरित्नप० अणंता गुरुलहुय० अणंता अगुरुलहुयप० नत्यि पुण से अंते, सेत्तं दबओ जीवे सअंते खेत्तओ जीवे सअंते कालओ जीवे अणंते मावओ जीवे अणंते, जेऽपि य ते खंदया! पुच्छा एयमेयारूवे चिंतिए जाव सअंता सिद्धी अणंता सिद्धी?, तस्सवि य णं अयम?!-मए चउबिहा सिद्धी पं० त०-दब्बओ४, दब्बओ णं एगा सिद्धी संता, खेत्तओ णं सिद्धी पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी चायालीसं च जोयणसयसहस्साई तीसं च जोयणसहस्साई दोन्नि व अउणापन्नजोयणसए किंचिबिसेसाहिए परिक्खेवणं अस्थि पुण से अंते, कालओ णं सिद्धी न कयाविन आसि०, भावओ य जहा लोयस्स तहा भाणियच्या, तत्थ दव्वओ सिद्धी सअंता खे० सिद्धी सअंता का सिद्धी अणंता मावजओ सिद्धी अर्णता, जेऽपि य ते खंदया। जाव किं अणंते सिद्धे तं चेव जाव दव्यओ णं एगे सिद्धे सअंते, खे० सिद्धे असंखेजपएसिए असंखेजपदेसोगाढे अस्थि पुण से अंते, कालओ णं सिद्ध सादीएअपजवसिए नस्थि पुण मे अंते, भा० सिद्धे अणंता णाणपजवा अणंता दसणपजवा जाव अणंता अगुरुलहुयप० नत्थि पुण से अंते, सेत्तं दब्बओ सिद्धे सअंते खेत्तओ सिद्धे सजेते का सिदे अणते भा० सिद्ध अणते, जेऽवि य ते खंदया! इमेयारूवे अम्भस्थिए चिंतिए जाव समुप्पज्जित्था-केण वा मरणेणं मरमाणे जीवे वड्दति वा हायति वा?, तस्सवि य णं अयमढ़े एवं खलु खंदया ! मए दुविहे मरणे पं० तं-बालमरणे य पंडियमरणे य, से कितं बालमरणे ?,२दुवालसविहे पंतं. वलयमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे गिरिपडणे तरूपडणे जलप्पवेसे जलणप्प० विसभक्खणे सत्थोवाडणे येहाणसे गिद्धपढे, इचेतेणं खंदया! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेयमवग्गहणेहिं अप्पाणं संजोएइ तिरियमणुदेव० अणाइयं च णं अणवदम्गं दीहमई चाउरंतसंसारकतारं अणुपरियट्टइ, सेत्तं मरमाणे वड्ढद, सेतं वालमरणे, से किं तं पंडियमरणे?, दुविहे पं० २०. पाओवगमणे य भत्तपचक्खाणे य, से किं तं पाओवगमणे १.२ दुविहे पं०२०. नीहारिमे य अनीहारिमे य, नियमा अप्पडिकम्मे, सेत्तं पाओवगमणे, से कितं भत्तपचक्खाणे',२ दुविहे पं० २०- नीहारिमे य अनीहारिमे य. नियमा सपडिकम्मे, सेत्तं भत्तपञ्चक्खाणे, इचेतेणं खंदया ! दुविहेणं पंढियमरणेणं मरमाणे जीवे अणतेहिं नेरइयमवग्गहणेहि अप्पाणं विसंजोएइ जाव बीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे, इथेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे वढइ वा हायति वा ।९०। एत्थ णं से खंदए कच्चायणस्सगोत्ते संयुद्धे समणं भगवं महावीरं वंदइ नमसइत्ता एवं वदासी-इच्छामि णं मंते! तुम्भ अंतिए केबलिपनत्तं धम्म निसामेत्तए, अहासुहं देवाणुप्पिया! मा पडिबंध०, तए णं समणे भगवं महावीरे खंदयस्स कचायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेड, धम्मकहा माणियव्वा, तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म हहतुढे जाव हियए उट्टाए उद्देइ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ ता एवं वदासी-सहहामि णं भंते! निरगंथं पावयणं, पत्तियामिणं भंते! निग्गंध पाक्यणं, रोएमिण भंते ! निग्गंयं पाययण, अम्मुडेमि णं भंते ! निग्गंथं पा०, एवमेयं भंते ! तहमेयं मंते ! अवितहमेयं मंते! असंदिङमेयं मंते ! इच्छियमेयं मंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं मंते ! से जहेयं तुम्मे बदहत्तिकटु समणं मगर्व महावीरं वंदति नमंसति त्ता उत्तरपुरच्छिमं दिसीभायं अवकमइत्ता तिदंडं च कुंडियं च जाव चाउरत्ताओ य एगते एढेइ सा जेणेव समणे भगवं महावीर तेणेव उवागच्छइ त्ता समणं मगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइत्ता जाव नमंसित्ता एवं वदासी-आलिते णं मंते ! लोए पलिते णं मंते! लोए आलित्तपलितेणं मंते ! लोए जराए मरणेण य, से जहानामए-केइ गाहावती आगारंसि झियायमाणंसि जे से तत्थ भंडे मवई अप्पसारे मोलगरुए तं गहाय आयाए एगंतमंतं अवकमइ, एस मे निस्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए मविस्सइ, एवामेव देवाणुप्पिया ! मज्झवि आया एगे भंडे इट्टे कंते पिए मणुने मणामे थेजे। बेसासिए संमए बहुमए अणुमए मंडकरंडगसमाणे मा णं सीयं मा णं उण्डं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं वाला मा णं दंसा मा णं मसगा मा णं वाइयपित्तियसंभियसंनिवाइयविविहा रोगायंका परीसहोवसम्मा फुर्सतुत्तिकटु एस मे नित्थारिए समाणे परलोयस्स हियाए सुहाए समाए नीसेयसाए आणुगामियत्ताए भविस्सइ, तं इच्छामि णं देवाणुप्पिया! सयमेव पवावियं सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयरं विणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खिअं, तए णं समणे भगवं महावीरे खंदयं कचायणस्सगोत्तं सयमेव पवावेइ जाव धम्ममातिक्खइ, एवं देवाणुप्पिया ! गंतव्वं एवं चिट्ठियव्यं एवं निसीतियच्वं एवं तुयट्टियव्वं एवं मुंजियव्यं एवं भासियब्बं एवं उट्टाए पाणेहिं भूएहिं जीवहिं सत्तेहिं संजमेणं संजमियव्यं, असि च णं अढे णो किंचिपि पमाइयव्यं, तए णं से खंदए कचायणस्सगोते समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उबएस सम्मं संपडिवजवि तमाणाए तह गच्छद तह चिट्टा तह निसीयति तह तुयट्टइ तह मुंजड़ तह मासइ तह उट्ठाय २ पाणेहि मूएहिं जीवहिं सत्तेहिं संजमेति, अस्सि च णं अट्ठे णो पमाया, तए णं से खंदए कच्चाय० अणगारे जाते ईरियासमिए मासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजालपारिद्वावणियासमिए मणसमिए पयसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुत्ते गत्ते गुत्तिदिए गुत्तमयारी चाई लजू घण्णे खंतिखमे जिइंदिए सोहिए अणियाणे अप्पुस्सुए अबहिल्लेसे सुसामण्णरए दंते इणमेव णिग्गंथं पापयर्ण पुरओ कार्ड विहरइ । ९१। तए ण समणे भगवं महावीरे कयंगलाओ नयरीजो १७३ श्रीभगवत्यंग-स-२
मुनि दीपरत्नसागर
RSARAPICHREYASPEOMBPORPIONSPISSPANCHORSPOSISPOSASPICHASHENAPTOMBPRASHRARSHANGABARONRN