________________
सा करणओ दुक्खा, सेवं वत्तव्यं सिया-अकिचं दुक्खं अफुलं दुक्खं अकजमाणकटं दुक्खं अकट्टु अकट्टु पाणभूयजीवसत्ता वेदणं वेदंतीति वक्तव्वं सिया से कहमेयं भते ! एवं १, गोयमा! जण्णं ते अण्णउत्थिया एवमातिक्खति जाव वेदणं वेतीति वक्तव्यं सिया, जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमातिक्खामि० एवं खलु चलमाणे चलिए जाव निज्जरिजमाणे निजिण्णे, दो परमाणुपोग्गला एगयओ साहण्णंति, कम्हा दो परमाणुपोग्ला एगयओ साहणंति ?, दोष्टं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ सा०, ते भिजमाणा दुहा कज्जंति, दुद्दा कज्ञमाणे एगयओ पर पोग्गले एगयओ प० पोग्गले भवति, तिष्णि परमा० एगयओ साह०, कम्हा ?, तिथि परमाणुपोग्गला एग० सा० १, तिण्दं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिष्णि परमाणुपोग्गला एगयओ साहण्णंति, ते भिजमाणा दुहावि तिहावि कांति, दुहा कज्जमाणा एगओ परमाणुपोग्गले एगयओ दुपदेसिए खंधे भवति, तिहा कजमाणा तिष्णि परमाणुपोग्गला भवंति एवं जाब चत्तारिपंचपरमाणुपो० एगयओ साहण्णित्ता २ खंधत्ताए कज्जंति, खंधेऽवि य णं च असासए सया समियं उबचिज्जइ य अवधिज य, पुवि भासा अभासा भासिजमाणी भासा २ भासासमयवीतितं च णं भासिया भासा अभासा, जा सा पुच्चि भासा अभासा भासिजमाणी भासा २ भासासमयवीतितं च णं भासिया भासा अभासा सा किं भासओ भासा अभासओ भासा ?, भासओ णं भासा नो खलु सा अभासओ मासा, पुच्चि किरिया अदुक्खा जहा भासा तहा भाणियव्या, किरियाऽवि जाव करणओ णं सा दुक्खा नो खलु सा अकरणओ दुक्खा, सेवं तव्वं सिया- किचं दुक्खं फुसं दुक्खं कज्जमाणकडं दुक्खं कट्टु २ पाणभूयजीवसत्ता वेदणं वेतीति बत्तव्वं सिया । ८१ । अण्णउत्थिया णं भंते! एवमाइक्वंति जाव एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरैति, तं० ईरियावहियं च संपराइयं च (जंसमयं ईरियावहियं पकरेइ तंसमयं संपराइयं पकरेइ, जंसमयं संपराइयं पकरेइ तंसमयं ईरियावहियं पकरेइ, ईरियावहियाए पकरणताए संपराइयं पकरेइ संपराइयपकरणयाए ईरियावहियं पकरेइ. एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तं० ईरियावहियं च संपराइयं च से कहमेयं भंते! एवं १, गोयमा ! जं णं ते अण्णउत्थिया एवमाइक्खति तं चैव जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि एवं खलु एगे जीवे एगेणं समएणं एकं किरियं पकरेइ) परउत्थियवत्तव्यं णेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव ईरियावहियं संपराइयं वा । ८२ । निरयगई णं भंते! केवतियं कालं विरहिया उव
पं० १. गोयमा ! जहनेणं एकं समयं उकोसेणं वारस मुहुत्ता, एवं वकंतीपयं भाणियच्वं निरवसेसं, सेवं भंते! सेवं भंते! त्ति जाव विहरई । ८३॥ उ०१० इति प्रथमं शतकं ॥ [55] ऊसासखंदएऽवि य १ समुग्धाय २ पुढविं ३दिय ४ अन्नउत्थिभासा ५ य देवा य ६ चमरचंचा ७ समय ८ वित्त ९ त्थिकाय १० बीयसए ॥ १९ ॥ तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्या, वण्णओ, सामी समोसढे परिसा निग्गया धामो कहिओ पडिगया परिसा, तेणं काले० जेडे अंतेवासी जाव पज्जुवासमाणे एवं क्यासी- जे इमे भंते! बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया जीवा एएसिं णं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामो पासामो, जे इमे पुढविकाइया जाव वणस्सइकाइया एगिंदिया जीवा एएसिं णं आणामं वा पाणामं वा उस्सासं वा निस्सास वा ण याणामो ण पासामो, एए णं भंते! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा ? हंता गोयमा! एएऽवि य णं जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । ८४ । किष्णं भंते! जीवा आण० पा० उ० नी० १, गोयमा दव्वओ णं अणतपएसियाई दव्वाई खेत्तओ णं असंखपएसोगाढाई कालओ अन्नयरद्वितीयाई भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, जाई भावओ बन्नमंताई आण० पाण० ऊस० नीस० ताई किं एगवण्णाई आणमंति पाणमंति ऊस० नीस० ?, आहारगमो नेयब्वो जाव तिचउपंचदिसि, किष्णं भंते! नेरइया आ० पा० उ० नी० तं चैव जाव नियमा छद्दिसिं आ० पा० उ० नी०, जीवा एगिंदिया वाघाया य निव्वाघाया य भाणियव्वा सेसा नियमा छदिसिं, वाउयाए णं भंते! वाउयाए चेव आणमंति वा पाणमंति वा उससंति वा नीससंति वा?, हंता गोयमा! वाउयाए णं जाव नीससंति वा । ८५ वाउयाए णं भंते! बाउयाए चेव अणेगसयसहस्समुत्तो उदाइत्ता २ तत्थेव भुज्जो भुजो पचायाति ?, हंता गोयमा! जाव पचायाति, से भंते! किं पुढे उदाति अपुट्टे उद्दाति ?, गोयमा! पुढे उदाइ नो अपुढे उदाइ, से भंते! किं ससरीरी निक्खमइ असरीरी निक्खमइ ?, गोयमा! सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ, से केणट्टेणं भंते! एवं बुम्बइ सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ ?, गोयमा! वाउपायस्स णं चत्तारि सरीरया पं० तं०-ओरालिए वेउब्विए तेयए कम्मए, ओरालियवेडब्बियाई विप्पजहाय तेयकम्मएहिं निक्खमति से तेणद्वेणं गोयमा एवं बुम्बइसिय ससरीरी सिय असरीरी निक्खमइ । ८६ मडाई णं भंते! नियंठे नो निरुद्धभ (प्र० द्वास) वे नो निरुदभ (प्र० द्वास ) वपवंचे णो पहीणसंसारे णो पहीणसंसारवेयणिजे णो वोच्छिष्णसंसारे णो वोच्छिष्णसंसारवेयणिज्जे नो निट्टियट्टे नो निडियट्टकरणिजे पुणरवि इत्थतं हव्वमागच्छति ?, हंता गोयमा! मडाई णं नियंठे जाव पुणरवि इत्यत्तं हव्यमागच्छइ । ८७ । से णं भंते! किं वत्तव्यं सिया ?, गोयमा ! पाणेति वत्तव्वं सिया भूतेति बत्तव्वं सिया जीवेत्ति वत्तव्यं० सत्तेत्ति वत्तव्यं विभूत्ति बत्तव्वं वेदेति वक्त्तव्यं सिया पाणे भूए जीवे सत्ते विनू वेति वक्तव्वं सिया से केणद्वेणं भंते! पाणेत्ति वत्तव्वं सिया जाय वे (म० चे) देति वक्तव्यं सिया ?, गोयमा ! जम्हा आ० पा० उ० नी० तम्हा पाणेति वक्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तव्यं सिया, जम्दा जीवे जीवह जीवत्तं आउयं च कम्मं उबजीवइ तम्हा जीवेत्ति वत्तव्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकयकसायअंबिलमहुरे रसे जाणेइ तम्हा विन्नूत्ति वत्तव्यं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तच्वं सिया से तेणद्वेणं जाव पाणेति वत्तव्वं सिया जाव वेदेति वक्तव्वं सिया । ८८ । मडाई णं भंते! नियंठे निरुद्भवे निरुद्धभवपवंचे जाव निट्टियट्टकरणिजे णो पुणरवि इत्यत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव नो पुणरवि इत्थत्यं (तं पा० ) हव्यमागच्छति से णं भंते किं वत्तव्वं सिया ?, गोयमा! सिद्धेत्ति वत्तच्वं सिया बुदेति बत्तव्यं सिया मुत्तेत्ति वत्तम्वं० पारगएत्ति व परंपरगएत्ति व० सिद्धे बुद्धे मुत्ते परिनिब्बुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं सिया, सेवं भंते! सेवं भंते!त्ति भगवं गोयमे समणं भगवं महावीरं बंदर नर्मसह ता १७१ श्रीभगवत्यंग स
मुनि दीपरत्नसागर