________________
तिरियलोगस्स उड्ढलोगस्स य कयरे जाव विसेसाहिया वा १, गोयमा ! सव्वत्थोवे तिरियलोए उढलोए असंखेजगणे अहेलोए विसेसाहिए। सेवं भंते! सेवं भंते! ति । ४८६ ॥ श० ११ उ०४ ॥ नेरइया णं भंते! किं सचित्ताहारा अचित्ताहारा मीसाहारा ?, गोयमा! नो सचित्ताहारा अचित्ताहारा नो मीसाहारा, एवं असुरकुमारा पढमो नेरइयउद्देसओ निरवसेसो भाणियच्वो सेवं भंते! सेवं भंतेति । ४८७ ॥ श० १३ उ० ५ ॥ रायगिहे जाव एवं क्यासी संतरं भंते! नेरतिया उववज्वंति निरंतरं नेरइया उववज्जंति ?, गोयमा ! संतरंपि नेरइया उवव० निरंतरंपि नेरड्या उवक्ांति, एवं असुरकुमारावि, एवं जहा गंगेये तहेव दो दंडगा जाव संतरंपि वैमाणिया चयंति निरंतरंपि वैमाणिया चयंति । ४८८। कहिनं भंते! चमरस्स असुरिंदस्स असुर० रन्नो चमरचंचा नाम आवासे पं०१, गोयमा ! जंबुद्दीचे २ मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेजे दीवसमुद्दे एवं जहा बितियसए सभाउद्देसए वतव्वया सच्चेव अपरिसेसा नेयब्वा नवरं इमं नाणत्तं जाव तिगिच्छकूडस्स उप्पायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्ययस्स अन्नेसिं च बहूणं सेसं तं चैव जाव तेरस य अंगुलाई अर्द्धगुलं च किचिविसेसाहियं परिक्खेवेणं, तीसे णं चमरचंचाए रायहाणीए दाहिणपञ्चच्छ्रिमेणं छकोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्साई अरुणोदगसमुहं तिरियं बीइवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरवंचे नामं आवासे पं० चउरासीई जोयणसहस्साई आयामविक्खंभेणं दो जोयणसयसहस्साई पनद्धिं च सहस्साइं छच्च बत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं, से णं एगेणं पागारेणं सव्वओ समता संपरिक्खित्ते से णं पागारे दिवढं जोयणसयं उड्उच्चत्तेणं एवं चमरचंचारायहाणीवत्तब्वया भाणियव्वा सभाविहूणा जाव चत्तारि पासायपतीओ, चमरे णं भंते! असुरिंदे असुरकुमारराया चमरचंचे आबासे बसहिं उवेति ? नो तिणडे समट्टे से केणखाइ अद्वेणं भंते! एवं वृच्चइ चमरचंचे आवासे २१, गोयमा ! से जहानामए- इहं मणुस्सलोगंसि उवगारियालेणाह वा उज्जाणियालेणाइ वा णिज्जाणियालेणाइ वा धारिवा (प्र० बारिधा). रियलेणाइ वा तत्थ णं बहवे मणुस्सा य मणुस्सीओ य आसयंति य संयंति जहा रायप्यसेइज्जे जाव कहाणफलवित्तिविसेसं पञ्चणुभवमाणा बिहरंति अन्नत्थ पुण बसहिं उवैति एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररनो चमरचंचे आवासे केवलं किड्डारतिपत्तियं अनत्य पुण वसहिं उवेति से तेण० जाव आवासे सेवं भंते! सेवं भंते!त्ति जाव विहरइ । ४८९ । तए णं समणे भगवं महावीरे अन्नया कयाई रायगिहाओ नगराओ गुणसिलाओ जाव विहरइ, तेणं कालेणं० चंपा नामं नयरी होत्था वन्नाओ, पुन्नमदे चेइए बन्नओ, तए समणे भगवं महावीरे अन्नया कदाई पुव्वाणुपृथ्विं चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुन्नभद्दे चेतिए तेणेव उवागः त्ता विहरइ, तेणं कालेणं० सिंधुसोवीरेसु जणवएस
भए (विभेत पा० ) णामं णयरे होत्या वण्णओ, तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं मियवणे नामं उज्जाणे होत्था सव्वोउय० वन्नाओ, तत्थ बीतीभए नगरे उदायणे नामं राया होत्था महया वन्नओ, तस्स णं उदायणस्स रनो पभावती नामं देवी होत्या सुकुमाल बन्नओ, तस्स णं उदायणस्स रन्नो पुत्ते पभावतीए देवीए अत्तए अभीतिनामं कुमारे होत्था सुकुमाल जहा सिवभद्दे जाव पचुवेक्खमाणे विहरति, तस्स णं उदायणस्स रनो नियए भायणेज्जे केसी नाम कुमारे होत्था सुकुमाल जाव सुरूचे, सेणं उदायणे राया सिंधुसोवीरप्पामोक्खाणं सोलसन्हं जणवयाणं वीतीभयप्पामोक्खाणं तिन्हं तेसद्वीणं नगरागरसयाणं महासेणप्पामोक्खाणं दण्डं राईणं बदमउडाणं विदिन्नच्छत्तचामरवालवीयणाणं अन्नेसिं च बहूणं राईसरतलबरजावसत्थवाहप्पभिईणं आहेवचं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरड़, तए णं से उदायणे राया अक्षया कयाई जेणेव पोसहसाला तेणेव उवागच्छइ जहा संखे जाब बिहरइ, तए णं तस्स उदायणस्स रन्नो पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अम्भस्थिए जाव समुप्पजित्था धन्ना णं ते गामागरनगरखेडकच्चडदोणमुहपट्टणासमसंत्राहसन्निवेसा जत्थ णं समणे भगवं महावीरे विहरड़, धन्ना णं ते राईसरतलवरजावसत्थवाहप्पभिईओ जेणं समणं भगवं महावीरं वंदंति नम॑संति जाव पज्जुवासंति, जइ णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव विहरमाणे इहमागच्छेजा इद्द समोसरेज्जा इहेब बीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं उग्गहं उग्गिण्डित्ता संजमेणं तवसा जाव विहरेज्जा तो णं अहं समणं भगवं महावीरं वंदेजा नमसेज्जा जाव पज्जुवासेज्जा, तए णं समणे भगवं महावीरे उदायणस्स रन्नो अयमेयारूवं अम्मत्थियं जाव समुप्पन्नं वियाणित्ता चंपाओ नगरीओ पुनमद्दाओ चेइयाओ पडिनिक्खमति त्ता पुव्वाणुपुव्विं चरमाणे गामाणु जाव विहरमाणे जेणेव सिंधुसोबीरे जणवए (प्र० सिंधुओ सोवीरा जणवया) जेणेव वीतीभये णगरे जेणेव मियवणे उज्जाणे तेणेव उवा० ता जाव विहरति, तए णं बीतीभये नगरे सिंघाडग जाव परिसा पज्जुवासइ, तए णं से उदायणे राया इमीसे कहाए लबट्टे समाणे तु० कोडुंबियपुरिसे सहावेति त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! वीयीभयं नगरं सब्भितरबाहिरियं जहा कृणिओ उववाइए जाव पज्जुवासति, पभावतीपामोक्खाओ देवीओ तहेव जाव पज्जुवासति, धम्मकहा, तए णं से उदायणे राया समणस्स भगवओ महावीरस्स २९७ श्रीभगवत्थंग - सात- १२ मुनि दीपरत्नसागर