________________
SPORCHASPIROHIEFRASPICNICHIRAMASTEMBPRIMEPASSIPANASPIRAASPIREMISPIRSHASTRASTISMEPIGARBP26488PIONSH
पाणखाइमसाइमे उवक्खडालिए, संखे य णं समणोवासए नो हव्यमागच्छद, तं सेयं खलु देवाणुप्पिया! अम्हं संखं समणोवासगं सहावेत्तए, तए णं से पोक्खली समणोवासए एव वयासी अच्छह णं तुझे देवाणुप्पिया ! सुनिव्व्या वीसत्था अहनं संखं समणोबासगं सदावेमित्तिकटु तेसि समणोवासगाणं अंतियाओ पडिनिक्खमति त्ता सावत्थीए नगरीए मझमज्झेणं जेणेव संखस्स समणोवासगस्स गिहे तेणेव उबागच्छइ त्ता संखस्स समणोवासगस्स गिह अणुपविद्वे, तए णं सा उप्पला समणोवासिया पोक्खलि समणोवासयं एजमाणं पासइ ता हट्ठतुट्ठ० आसणाओ अभुठेइ त्ता सत्तटूठ पयाई अणुगच्छइ त्ता पोक्खलि समणोबासर्ग बंदति नर्मसति त्ता आसणेणं उवनिमंतेइ त्ता एवं पयासी-संदिसंतु णं देवाणप्पिया! किमागमणप्पयोयण ?, तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी-कहिनं देवाणुप्पिए ! संखे समणोवासए ?.तए णं सा उप्पला समणोवासिया पोक्वलिं समणोवासयं एवं वयासी एवं खलु देवाणुप्पिया ! संखे समणोबासए पोसहसालाए पोसहिए बंभयारी जाव विहरइ, तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइत्ता गमणागमणाए पडिकमइत्ता संखं समणोवासगं चंदति नमसति त्ता एवं वयासी एवं खलु देवाणुपिया! अम्हेहिं से बिउले असणजाबसाइमे उच
छामोणं देवाणुप्पिया! तं विउल असणं जाव साइम आसाएमाणा जाव पडिजागरमाणा विहरामो, तए णं से संखे समणोचासए पोक्खलिंसमणोबासर्ग एवं बयासीणो खल मे कप्पइ देवाणुप्पिया! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए, कप्पड़ में पोसहसालाए पोसहियस्स जाब विहरित्तए, तं छंदेणं । देवाणुप्पिया ! तुम्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह, तए णं से पोक्खली समणोवासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमहत्ता सावत्यि नगरि मज्झमझेणं जेणेच ते समणोचासगा तेणेव उवागच्छदत्ता ते समणोवासए एवं क्यासी-एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाब बिहरइ. तं छंदेणं देवाणप्पिया ! तुज्ो विउलं असणपाणखाइमसाइमं जाब विहरह, संखे णं समणोवासए नो हव्वमागच्छद, तए णं ते समणोबासगा तं विउलं असणपाणखाइमसाइमं आसाएमाणा जाव विहरंति, तए णं तस्स संखस्स समणोवासगस्स पुचरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारुवे जाव समुपज्जित्था-सेयं खलु मे कडं जाय जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तएत्तिकटु एवं संपेहेति त्ता कलं जाव जलंते पोसहसालाओ पडिनिक्खमति त्ता सुद्धप्पावेसाई मंगहाई पत्याई पचरपरिहिए सयाओ गिहाओ पडिनिक्खमति त्ता पादविहारचारेणं सावत्यि नगरि मज्झमज्झेणं जाव पज्जुवासति, अभिगमो नस्थि, तए णं ते समणोबासगा का पादु जाव जलंते व्हाया कयनलिकम्मा जाच सरीरा सएहिं २गेहेहिंतो पडिनिक्खमंति त्ता एगयओ मिलायति त्ता सेसं जहा पढमं जाव पज्जुवासंति, तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य धम्मकहा जाव आणाए आराहए भवति, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हतुट्ठा उट्ठाए उडेति त्ता समणं भगवं महावीरं वंदति नमसंति त्ता जेणेव संखे समणोवासए तेणेव उवागच्छन्ति त्ता संखं समणोवासयं एवं वयासी-तुम देवाणुप्पिया! हिजो अम्हे अप्पणा चेव एवं क्यासी-तुम्हे णं देवाणुपिया ! विउलं असणं जाव विहरिस्सामो तए णं तुमं पोसहसालाए जाच विहरिए, तं मुठ्ठ णं तुम देवाणुप्पिया! अम्हं हीलसि०, अजोत्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-मा णं अज्जो ! तुझे संखं समणोवासगं हीलह निंदह खिंसह गरहह अवमन्नह, संखे णं समणोवासए पियवम्मे चेव ढधम्मे चेव सुदक्खुजागरियं जागरिए । ४३७। भंतेत्ति भगवं गोयमे समर्ण भ० महा० ० न०त्ता एवं क्यासी-कइविहा णं भंते ! जागरिया पं०?, गोयमा! तिविहा जागरिया पं० तंक-बुद्धजागरिया अबुद्धजागरिया सुदक्खुजागरिया, से केण एवं बु० तिविहा जागरिया पं० २०-बुद्धजा० अबुद्धजा सुदक्सु०१, गोयमा! जे इमे अरिहंता भगवंतो उप्पन्ननाणदं. सणधरा जहा खंदए जाच सव्वन्नू सव्वदरिसी एए णं बुद्धा बुद्धजागरियं जागरंति, जे इमे अणगारा भगवंतो ईरियासमिया भासासमिया जाच गुत्तभचारी एए णं अचुद्धा अबुद. जागरियं जागरंति, जे इमे समणोबासगा अभिगयजीवाजीवा जाब विहरन्ति एतेणं मुदक्खुजागरियं जागरिति, से तेण?णं गोयमा ! एवं चुचई तिविहा जागरिया जाव सुदक्खुजागरिया ।४३८ा तए णं से संखे समणोवासए समणं भ० महावीरं बंदइनमं० सा एवं बयासी-कोहवसट्टे णं भंते ! जीचे किं बंधाइ किं पकरेति किं चिणाति किं उबचिणाति?, संखा! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पढ़मसए असंवुडस्स अणगारस्स जाव अणुपरियट्टइ, माणवसदे णं भंते ! जीवे०१, एवं चेब, एवं मायावसट्टेऽवि एवं लोभवसहेऽवि जाच अणुपरियट्टइ, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमढे सोचा निसम्म भीया तत्था तसिया संसारभउब्बिग्गा समणं भगवं महावीरं वनमंत्ता जेणेव संखे समणोवासए तेणेव उवा त्ता संखं समणोवासगं वं० नत्ता एयम8 संमं विणएणं भुज्जो २खाति, तए णं ते समणोवासगा सेर्स २७९ श्रीभगवत्यंग-रात-१२
मुनि दीपरनसागर