________________
सरिसलावन्नरूवजोब्वणगुणोपत्रेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहिं रायकुलेहिंतो आणिझियाणं अदृष्टं रायवरकन्नाणं एगदिवसेणं पाणि गिण्हाविंसु, तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति तं० अट्ट हिरण्णकोडीओ अट्ट सुवन्नकोडीओ अट्ठ मउडे मउडप्पवरे अट्ठ कुंडलजुए कुंडलजुयप्पवरे अट्ठ हारे हारप्पवरे अट्ट अदहारे अदहारणपवरे अड एगावलीओ एगाचलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ रयणावलीप्पराओ अड्ड कडगजोए कडगजोयप्पवरे एवं तुडियजीए अट्ट खोमजुयलाई खोमजुयलप्पवराई एवं वडगजुयलाई एवं पट्टजुयलाई एवं दुगुलजुयलाई अट्ट सिरीओ अट्ट हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अ नंदाई अट्ठ मदाई अट्ठ त (प्र०ता) ले त (प्र०ता) लप्पवरे सव्वरयणामए णियगवरभवणकेऊ अट्ठ झए झयप्पवरे अट्ठ वये वयप्पवरे दसगोसाहस्सिएणं वएणं अटूट नाडगाई नाडगप्पवराई बत्तीसवदेणं नाडएणं अट्ठ आसे आसप्पवरे सव्वरयणामए सिरिवरपडिरूवए अट्ठ हत्थी हत्थिष्पवरे सव्वरयणामए सिरिघरपडिरूवए अटूठ जाणाई जाण पचराई अटूट जुगाई जुगप्पवराई एवं सिवियाओ एवं संदमाणीओ एवं गिडीओ थिडीओ अट्ठ वियडजाणाई वियडजाणप्पवराई अट्ट रहे पारिजाणिए अट्ट रहे संगामिए अट्ट आसे आसप्पवरे अट्ट हत्थी हत्थिप्पवरे अट्ट गामे गामप्यवरे दसकुलसाहस्सिएणं गामेणं अट्ट दासे दासप्पवरे एवं चेव दासीओ एवं किंकरे एवं कंचुइज्जे एवं वरिसधरे एवं महत्तरए अट्ठ सोवन्निए ओलंबणदीवे अट्ट रुप्पामए ओलंबणदीवे अट्ट सुवन्नरुप्पामए ओलंबणदीचे अट्ठ सोबचिए उकंचणदीवे एवं चेव तिनिवि अट्ठ सोवचिए थाले अट्ठ रुप्पमए थाले अट्ट सुवनरुपए थाले अट्ट सोनियाओ पत्तीओ० अट्ट सोवन्नियाई थासयाई० अट्ठ सोबनियाई मंगलाई० अट्ट सोवनियाओ तलियाओ अट्ट सोवन्नियाओ कावइआओ अड सोबन्निए अवएड अड्ड सोवन्नियाओ अवयकाओ अट्ट सोवणिए पायपीढए अट्ट सोवन्नियाओ भिसियाओ अट्ट सोवन्नियाओ करोडियाओ अट्ट सोवन्निए पाडंके अट्ट सोवन्नियाओ पढिसेज्जाओ अट्ट हंसासणाई अटु कोंचासणाई एवं गरुलासणाई उन्नयासणाई पणयासणाई दीहासणाई महासणाई पक्खासणाई मगरासणाई अट्ट पउमासणाई अट्ठ दिसासोबत्थियासणाई अट्ठ तासमुग्गए जहा रायप्पसेणजे जाव अट्ट सरिसवसमुग्गे अट्ट खुजाओ जहा उनवाइए जाव अट्ट पारिसीओ अट्ठ छत्ते अट्ट छत्तधारिओ चेडीओ अट्ट चामराओ अट्ट चामरधारीओ चेडीओ अट्ट तालियंटे अड तालियंटधारीओ बेटीओ अट्ट करोडियाओ अट्ट करोडियाधारीओ चेडीओ अट्ट खीरघातीओ जाव अट्ट अंकधातीओ अट्ठ अंगमदियाओ अट्ट उम्मदियाओ अट्ठ महावियाओ अठ पसाहियाओ अटूट बन्नगपेसीओ अट्ठ चुन्नगपेसीओ अठ कोठागारीओ अट्ट दबकारीओ अट्ट उवत्याणियाओ अट्ट नाडइज्जाओ अट्ट कोटुंगिणीओ अट्ट महाणसिणीओ अट्ट भंडागारिणीओ अट्ट अज्झाधारिणीओ अट्ट पुष्पधारणीओ अट्ट पाणिधारणीओ अट्ट बलिकारीओ अट्ठ सेजाकारीओ अट्ठ अग्भितरियाओ पडिहारीओ अ बाहिरियाओ पडिहारीओ अट्ठ मालाकारीओ अट्ट पेसणकारीओ अन्नं वा सुबहुं हिरन्नं वा सुवन्नं वा कंसं वा दूसं वा विउलक्षणकणगजावसंतसारसावएवं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउ पकामं भोक्तुं पकामं परिभाएउ तए णं से महब्बले कुमारे एगमेगाए भजाए एगमेगं हिरन्नकोर्डिं दलयति एगमेगं सुबन्नकोडिं दलयति एगमेगं मउहं मउडप्पवरं दलयति एवं तं चेषु सव्वं जाव एगमेगं पेसणकारि दलयति, अन्नं वा सुबहुं हिरन्नं वा जाव परिभाएउं, तए णं से महब्बले कुमारे उप्पिं पासायवरगए जहा जमाली जाव विहरति । ४२९। तेणं कालेणं० विमलस्स अरहओ पओप्पए धम्मघोसे नामं अणगारे जाइसंपन्ने बन्नओ जहा केसिसामिस्स जाव पंचहि अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्वि चरमाणे गामीणुगामं दूतिजमाणे जेणेव हरिथणापुरे नगरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ ता अहापडिरूवं उम्महं ओगिण्डति सा संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तए णं हत्थिणापुरे नगरे सिंघाडगतिय जाव परिसा पज्जुवासह, तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसहं वा जणवूदं वा एवं जहा जमाली सहेब चिंता तहेव कंचुझ्ज्जपुरिसं सद्दावेति, कंचुइज्जपुरिसोऽवि तहेब अक्लाति, नवरं धम्मघोसस्स अणगारस्स आगमणगहियविणिच्छए करयल जाव निग्गच्छइ, एवं खलु देवाणुप्पिया ! विमल अरहओ पउप्पर धम्मघोसे नामं अणगारे सेस तं चैव जाव सोऽवि तहेव रहवरेणं निग्गच्छति, धम्मका जहा केसिसामिस्स सोऽवि तहेब अम्मापियरो आपुच्छर, नवरं धम्मघोसस्स अणगारस्स अतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए तहेव वृत्तपडिवृत्तया नवरं इमाओ य ते जाया विउलरायकुलबालियाओ कला० सेसं तं चैव जाव ताहे अकामाई चैत्र महब्बलकुमारं एवं वयासी-तं इच्छामो ते जाया! एगदिवसमवि रज्जसिरिं पात्तिए, तए णं से महाब्बले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिद्वति, तर गं से बले राया फोटुंबियपुरिसे सदावेइ एवं जहा सिवभदस्स तब रायाभिसेओ भाणियब्वो जाव अभिसिंचति करयलपरिग्महियं महम्बलं कुमारं जएणं विजएणं वदावेति ता जाव एवं वयासी भण जाया! किं देमो किं पयच्छामो सेसं जहा जमालिएस तहेव जाब तए णं से महाबले अणगारे धम्मघोसस्स अणगारस्स अंतियं सामाइयमाइयाई चोदस पुच्वाई अहिजति ता बहूहिं चउत्थजाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुनाई दुवालस वासाई सामन्नपरियागं पाउणति त्ता मासियाए संलेहणाए सट्टिं भत्ताइं अण- (६९) २७६ श्रीभगवत्यं सतं-११
मुनि दीपरत्नसागर