________________
लकंदत्ताए उप्पलनालत्ताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकन्नियत्ताए उप्पलथिभुगत्ताए उबवन्नपुब्वा ?, हंता गोयमा! असतिं अदुवा अणतक्खुत्तो सेवं भंते! सेवं मंासि । ४०८ । उप्पलुद्देसए ॥ श० ११३०१ ॥ सालए णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे १, गोयमा ! एगजीवे०, एवं उप्पलुद्देसगवत्तब्वया अपरिसेसा भाणियव्वा जाव अनंतखुत्तो, नवरं सरीरोगाहणा जहन्नेणं अंगुलम्स असंखेज्जइभागं उक्कोसेणं धणुपुहुत्तं, सेसं तं चेव सेवं भंते! सेवं भंते!त्ति । ४०९ ॥ श० ११ उ० २ ॥ पलासे णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ?, एवं उप्पलुदेसगवत्तब्वया अपरिसेसा भाणियव्वा, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुहुत्ता, देवा एएस चैव न उपबति लेसासु ते णं भंते! जीवा किं कण्ट्लेसे नीललेसे काउलेसे १, गोयमा ! कण्हलेस्से वा नीललेस्से वा काउलेस्से वा छब्बीसं भंगा, सेसं तं चैव सेवं भंते! २त्ति । ४१० ॥ श० ११ उ० ३। कुंभिए णं भंते! एगपत्तए किं एगजीवे अणेगजीवे १, एवं जहा पलासुद्देसए तहा भाणियव्वं नवरं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वासपुहुत्तं, सेसं तं चैव । सेवं भंते! सेवं भंते!त्ति । ४११ ॥ श० ११ उ० ४ ॥ नालिए णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ? एवं कुंभिउद्देसगवत्तब्वया निरवसेसा भाणियव्या सेवं भंते ! सेवं भंते! त्ति । ४१२ ॥ श० ११३०५ ॥ पउमे णं भंते! एगपत्तए किं एगजीचे अणेगजीवे ?, एवं उप्पलहेसगवत्तव्वया निरवसेसा भाणियब्बा सेवं भंते! सेवं भंते!ति । ४१३ ॥ श० ११ उ० ६ ॥ कचिए णं भंते! एगपत्तए किं एगजीवे० १, एवं चेव निरवसेसं भाणियव्वं सेवं भंते! सेवं भंते!त्ति । ४१४ ॥ श० ११ उ०७ ॥ नलिणे णं भंते! एगपत्तए किं एगजीवे अणेगजीवे १, एवं चैव निरवसेसं जाब अतक्खुत्तो। सेवं भंते! सेवं भंते त्ति । ४१५ ॥ श० ११ उ० ८ ॥ तेण कालेनं० हरियणापुरे नामं नगरं होत्या वन्नओ, तस्स णं हत्यिणापुरस्स नगरस्स बढ़िया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहसंबवणे णामं उज्जाणे होत्या सव्बोउयपुप्फफलसमिद्धे रम्मे णंदणवणसंनिप्पगासे सुहसीयलच्छाए मणोरमे सादुफले अकंटए पासादीए जाब पढिरूबे, तत्थ णं हरियणापुरे नगरे सिवे नामं राया होत्या महयाहिमवंत वन्नओ, तस्स णं सिवस्स रन्नो धारिणी नामं देवी होत्या सुकुमालपाणिपाया बन्नओ, तस्स णं सिवस्स रन्नो पुत्ते धारणीए देवीए अत्तए सिवभद्दए नामं कुमारे होत्या सुकुमाल० जहा सूरियकंते जाव पचुवेक्खमाणे २ विहरइ, तए णं तस्स सिवस्स रन्नो अन्नया कयावि पुव्वरत्तावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अग्मत्थिए जाव समुप्पज्जित्था अत्थि ता मे पुरा पोराणाणं जहा तामलिस्स जाव पुत्तेहिं वड्ढामि पसूहिं वड्ढामि रज्जेणं वद्धामि एवं रद्वेणं बलेणं वाहणेणं कोसेणं कोट्टागारेणं पुरेणं अंतेउरेणं बड्ढामि विपुलधणकणगरयणजावसंतसारसावएज्जेणं अतीव २ अभिवड्ढामि तं किन्नं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उब्वेहमाणे विहरामि तं जानताब अहं हिरणं वड्ढामि तं चैव जाव अभिवदामि जाय में सामंतरायाणोऽवि बसे बहंति ताव ता मे सेयं कई पाउप्पभायाए जाब जलते सुबहु लोहीलोडकडाहकडुच्छ्रयं तंबियं ताक्सभंडगं घडावेत्ता सिवमहं कुमारं रज्जे ठावेत्ता तं सुबहु लोहीलोहकढाहकडुच्छ्रयं तंबियं तावसभंडगं गद्दाय जे इमे गंगाकूले वाणपत्था ताबसा भवति, तं० - होत्तिया पोत्तिया जहा उववाइए जाव कटुसोलियंपिव अप्पाणं करेमाणा विहरंति, तत्थ णं जे ते दिसापोक्खियतावसा तेसिं अंतियं मुंडे भवित्ता दिलापोक्खियतावसत्ताए पव्वइत्तए, पव्वऽविय णं समाणे अयमेयारूवं अभिग्गदं अभिगिन्हिस्सामि कप्पड़ मे जावज्जीवाए छछट्टेणं अनिक्खित्तेणं दिसाचकवालेणं तवोकम्मेणं उद्धं बाहाओ पगिज्झिय २ जाव विहरित्तएत्तिकट्टु एवं संपेहेति त्ता कलं जाय जलते सुबहु लोहीलोह जाव घडावेत्ता कोडुंबियपुरिसे सहावेइ ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! हत्यिणापुरं नगरं सम्भितरबाहिरियं आसिय जाव तमाणत्तियं पञ्चप्पिणंति, तए णं से सिवे राया दोचंपि कोटुंबियपुरिसे सहावेति त्ता एवं क्यासी खिप्पामेव भो देवाणुप्पिया ! सिवभदस्स कुमारस्स महत्थं० विलं रायाभिसेयं उबडवेह, तए णं ते कोटुंबियपुरिसा तहेब उबट्टवेंति, तए णं से सिवे राया अणेगगणन यगदंडनायगजावसंधिपाल सद्धिं संपरिवुडे सिवभदं कुमारं सीहासणवरंसि पुरत्याभिमुहं निसीयावेइ ता असएणं सोवनियाणं कलसाणं जाव अट्ठसएणं भोमेज्जाणं कलसाणं सविट्टीए जाव खेणं महया २ रायाभिसेएणं अभिसिंचइ ता पम्हलसुकुमालाए सुरभिए गंधकासाईए गायाई लूहेइ त्ता सरसेणं गोसीसेणं एवं जहेव जमालिस्स अलंकारो तहेब जाव कप्परुक्खगंपिय अलंकियविभूसियं करेति त्ता करयल जाव कट्टु सिवभहं कुमारं जणं विजएणं वदावेति ता ताहिं इाहिं कंठाहिं पियाहिं जहा उववाइए कोणियस्स जाब परमाउं पालयाहि इट्ठजणसंपरिवुडे हत्यिणापुरस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव विहराहित्तिकट्टु जयजयसहं परंजंति, तए णं से सिवभद्दे कुमारे राया जाए महयाहिमवंत वण्णओ जाव विहरइ, तए णं से सिवे राया अन्नया कयाई सोभणंसि तिहिकरणनक्खत्तदिवसमुद्दत्तंसि विपुलं असणपाणखाइमसाइमं उवक्खडावेति त्ता मित्तणाइनियगजावपरिजणं रायाणो य खत्तिए य आमंतेति त्ता तओ पच्छा व्हाए जाव सरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तेणं मित्तणातिनियगसयणजावपरिजणेणं राएहि य खत्तिएहि य सद्धिं विपुलं असणपाणखाइमसाइमं एवं जहा तामली जाब सकारेति संमाणेति सा तं मित्तणातिजानपरिजणं रायाणो य खतिए य सिवमदं च रायाणं आपुच्छइ ता सुबहु लोहीलोहक डाहकडुच्छं जाव मंडगं गहाय जे इमे गंगाकूलगा वाण (६७) २६८ श्रीभगवत्यंग - तं- ११
मुनि दीपरत्नसागर