________________
कक्खमणुवजे ॥ ९ ॥ सयणासणेहिं जोगेहिं. इत्थिओ एगता णिमंतंति। एयाणि चैव से जाणे, पासाणि विरूवरूवाणि ॥ २५० ॥ नो तासु चक्खु संधेज्जा, नोत्रिय साहसं समभिजाणे णो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ॥ १ ॥ आमंतिअ उस्सविया, भिक्खु आयसा निमंतंति। एताणि चैव से जाणे, सद्दाणि विरूवरूत्राणि ॥ २ ॥ मणबंधणेहिं गेहिं कलणविणीयमुवगसित्ताणं । अदु मंजुलाई भाति, आणवयंति भिन्नकहाहिं ॥ ३ ॥ सीहं जहा व कुणिमेणं, निच्भयमेगचरंति पासेणं । एवित्थियाउ बंधंति संबुडं एगतियमणगारं ॥ ४ ॥ अह तत्थ पुणो णमयंती, रहकारो व णेमि आणुपुत्रीए । बद्धे मिए व पासेणं, फंदंतेवि ण मुच्चए ताहे ॥ ५ ॥ अह सेऽणुतप्पई पच्छा, भोचा पायसं व विसमिस्सं । एवं विवे(प्रः विवा) गमादाय संवासो नवि कप्पए दविए ॥ ६ ॥ तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा । ओए कुत्ाणि वसवन्ती, आघाते ण सेवि णिग्गंथे ॥ ७ ॥ जे एवं उंछं अणुगिद्धा, अन्नयरा हुंति कुसीलाणं सुतवस्सिएवि से भिक्खु, नो विहरे सह णमित्यीसु ॥ ८ ॥ अवि ध्यराहिं सुण्हाहिं धातीहिं अदुव दासीहिं महतीहिं वा कुमारीहिं, संथ से न कुज्जा अणगारे ॥ ९ ॥ अदु णाइणं च सुहीणं वा अप्पियं दट्टु एगता होति । गिदा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि ॥ २६० ॥ समपि दद्ददासीणं (समणं दट्टणुदासीणं पा० ), तत्थवि ताव एगे कुप्यंति। अदुवा भोयणेहिं णत्थेहिं, इत्यीदोसं संकिणो होंति ॥ १ ॥ कुवंति संथवं ताहिं पन्भट्ठा समाहिजोगेहिं । तम्हा समणा ण समेति, आयहियाए सण्णिसेज्जाओ ॥ २ ॥ बहवे गिहाई अवहट्टु, मिस्सीभावं पत्थुया (पण्णता पा० ) य एगे। ध्रुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं ॥ ३ ॥ सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति । जाति य णं तहाविहा, माइल्ले महासढेऽयंति ॥ ४ ॥ सयं दुक्कडं च न वदति, आइडोवि पकत्थति बाले । वेयाणुवीइ मा कासी, चोइज्जतो गिलाइ से भुज्जो ॥५॥ ओसियाचि इत्थिपोसेसु, पुरिमा इथिवेयखेदन्ना। पण्णासमन्निता वेगे, नारीणं वसं उवकसंति ॥ ६ ॥ अवि हत्यपादच्छेदाए, अदुवा बद्धमंसकते। अवि तेयसाभितावणाणि, तच्छियखारसिंचणाई च ॥ ७॥ अदु कण्णणासच्छेदं, कंठच्छेदणं तितिक्खंती । इति इत्थ पावसंतत्ता, नय विंति पुणो न काहिंति ॥ ८॥ सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुयक्खायं । एवंपिता वदित्ताणं, अदुवा कम्मुअवकरेति ॥ ९ ॥ अन्नं मणेण चिंतेति, वाया अन्नं च कम्मुणा अन्नं । तम्हा ण सदह भिक्खु, बहुमायाओ इत्थिओ णचा ॥२७०॥ जुवती समणं ब्रूया, विचित्तऽलंकारवत्थगाणि परिहित्ता चिरता चरिस्सऽहं रुक्खं, धम्ममाइक्ख णे भयंतारो ! ॥ १ ॥ अदु साविया पत्राएणं, अहमंसि साहम्मिणी य समणाणं जतुकुंभे जहा उवज्जोइ, संवासे विटू विसीएजा ॥ २ ॥ जतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुचयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति ॥ ३ ॥ कुवंति पावगं कम्मं, पुट्टा वेगेवमाहिंसु । नोऽहं करेमि पार्वति, अंकेसाइणी ममेसत्ति ॥ ४ ॥ चालस्स मंदयं चीयं जं च कटं अवजाणई भुज्जो दुगुणं करेड़ से पावं, पूयणकामो विसन्नेसी ॥ ५ ॥ संलोकणिज्जमणगारं. आयगयं निमंतणेणाहंसु । वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥ ६ ॥ णीवारमेवं बुज्झेजा, जो इच्छे अगारमागंतुं । बद्धे विसयपासेहिं, मोहमावज्जइ पुणो मंदे ॥ ७ ॥ त्तिषेमि ॥ अ० ४ उ० १ ॥ ओए सया ण रजेज्जा, भोगकामी पुणो विरजेजा। भोगे समणाण सुणेह, जह भुजति भिक्खुणी एगे ॥ ८ ॥ अह तं तु भेदमावन्नं, मुच्छितं भिक्खुं काममतिवहं । पलिभिंदिया णं तो पच्छा, पादुखहु मुदि पहति ॥९॥ जइ केसिआ णं मए भिक्खु, णो विहरे सह णमित्थीए। केसाणऽविह लुंचिस्सं, नन्नत्थ मए चरिजासि ॥ २८० ॥ अह णं से होई उबलदो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाई आहराहित्ति ॥ १ ॥ दारूणि सागपागाए (अन्नपागाए पा०), पज्जोओ वा भविस्सती राओ। पाताणि य (प्र० पोताणि य) मे रयावेहि, एहि ता मे पिट्ट ओम ॥ २ ॥ वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहराहित्ति गंध (गंथं पा०) च रओहरणं च, कासवगं च मे समणुजाणाहि ॥ ३ ॥ अदु अंजणि अलंकारं, कुक्कययं मे पयच्छाहि। लोडं च लोकुसुमं च वेणुपलासियं च गुटियं च ॥ ४ ॥ कुद्धं तगरं च अगरुं, संपिडं सम्मं उसिरेणं । ते मुहभिजाए (प्र० भिण्डलिजाए), वेणुफलाई सन्निधानाए ॥ ५ ॥ नंदीचुणगाई पाहराहि, उत्तोवाणहं च जाणाहि सत्यं च सुबच्छेजाए, आणीलं च वत्थयं श्यावेहि ॥ ६ ॥ सुफाणि च सागपागाए, आमलगाई दगाहरणं च । तिलगकरणिमंजणसागं, घिसु मे विजयं विजाणेहि ॥ ७ ॥ संडासगं च फणिहं च, सीइलिपासगं च आणाहि आदंसगं च पयच्छाहि, दंतपखालणं पवेसाहि ॥ ८॥ पूयफलं तंबोलयं, सुईसुत्तगं च जाणाहि । कोसं च मोयमेहाए, सुप्पुकखलगं च खारगालणं च ॥ ९ ॥ चंदालगं च करगं च वच्चघरं च आउसो खणाहि सरपाययं च जायाए, गोरहगं च सामणेराए ॥ २९० ॥ घडिगं च सडिंडिमयं च चेलगोलं कुमारभ्याए। वासं समभिजवण्णं, आवसहं च जाण भत्तं च ॥ १ ॥ आसंदियं च नवसुत्तं पाउलाई संकमट्टाए। अदु पुत्तदोहलहाए, आणप्पा हवंति दासा वा ॥ २ ॥ जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥ ३ ॥ राओवि उडिया संता, दारगं च संठवंति धाई वा । सुहिरामणावि ते संता, वत्थधोचा हवंति हंसा वा ॥ ४ ॥ एवं बहुहिं कयपुत्रं भोगत्थाए जेऽभियावना । दासे मिइव पेसे वा, पसुभूतेव से ण वा केई ॥ ५॥ एवं खु तासु विन्नप्पं, ४२ सूत्रकृतांगं - अज्झयणं-४
मुनि दीपरत्नसागर