________________
143184438920443984914438939
K89242852048222989222031450954520399/42183/42ONARY3-4201022382ORSKOR58488429649300453434
मिच्छे मणुए पयासु, असाहुधम्माणि ण संवएज्जा ॥९॥हासपि णो संधति पावधम्मे, ओए तहीयं फरसं वियाणे । णो तुच्छए णो य विकंथइजा, अणाइले या अकसाइ भिक्खू ॥६०७॥ संकेज याऽसंकितभाव भिक्खू, विभजवायं च वियागरेज्जा। भासायं धम्मसमुट्टितेहि, वियागरेजा समया सुपने ॥१॥अणुगच्छमाणे वितहं विजाणे, तहा तहा साहु अकरासेणं । ण कत्थई भास विहिसइज्जा, निरुद्धगं वावि न दीहइजा॥२॥समालवेज्जा पडिपुनमासी, निसामिया समियाअट्ठदंसी। आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवंग भिक्खू ॥३॥ अहावुझ्याई सुसिक्खएजा, जइज्जया णातिवेलं वदेजा। से दिहिमं दिट्टिण लसएजा, से जाणई भासिडं तं समाहि ॥४॥ अलूसए णो पच्छन्नमासी, णो सुत्तमत्थं च करेज ताई । सत्थारभत्ती अणुवीइ वायं, सुयं च सम्म पडिवाययंति (प० येज्जा) ॥५॥से सुद्धसुत्ते उक्हाणवं च, धम्मं च जे विंदति तत्थ तत्था आदेजवके कुसले वियत्ते, स अरिहइ भासिउं तं समाहि ॥ ६॥ तिवेमि, ग्रन्थाध्ययनं १४॥ जमतीतं पडुप्पन्नं, आगमिस्सं च णायओ। सवं मन्नति तं ताई, दंसणावरणंतए॥७॥ अंतए वितिगिच्छाए, से जाणति अणेलिस। अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं ॥८॥ तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए। सया सञ्चेण संपन्ने, मित्तिं भूएहिं कप्पए ॥९॥ भूएहिं न विरुझेजा, एस धम्मे वसीमओ। सिमं जगं परिन्नाय, अस्सि जीविवभावणा॥६१०॥ भावणाजोगसुद्धप्पा, जले णावा व आहिया। नावा व तीरसंपन्ना, सवदुक्खा तिउहई ॥१॥तिउद्दई उमेधावी, जाणं लोगंसि पावगं । तुटुंति पावकम्माणि, नवं कम्ममकुछओ॥२॥अकुचओ णवं णत्थि, कम्मं नाम विजाणइ।विन्नाय (प्र० णच्चाण) से महावीरे, जेण जाई ण मिजई ॥३॥ण मिजई महावीरे, जस्स नस्थि पुरेकडं । वाउच जालमच्चेति, पिया लोगसि इत्यिओ ॥४॥ इथिओ जे ण सेवंति, आइमोक्खा हु ते जणा। ते जणा बंधणुम्मुक्का, नावकखति जीवियं ॥५॥ जीवितं पिट्टओ किच्चा, अंवं पावंति कम्मुणा । कम्मुणा समुहीभूता, जे मगमणुसासई ॥६॥ अणुसासणं पुढो पाणी, वसुमं पूयणासु(स)ते। अणासए जते (वे सया चू०) दंते, दढे आरयमेहणे ॥७॥णीवारे व ण लीएजा, छिन्नसोए अणाविले । अणाइले सया दंते, संधि पत्ते अणेलिस ॥८॥ अणेलिसस्स सेयने, ण विज्झिज्ज केणइ । मणसा क्यसा चेव, कायसा चेव चक्खुमं ॥९॥ से हु चक्खू मणुस्साणं, जे कंखाए य अंतए। अंतेण खुरो वहती, चक्कं अंतेण लोढती॥६२०॥ अंताणि धीरा सेवंति, तेण अंतकरा इह । इह माणुस्सए ठाणे, धम्ममाराहिउंणरा॥१॥ णिट्टियट्ठा व देवा वा, उत्तरीए इयं सुर्य । सुयं च मेयमेगेसि (प० हिं), अमणुस्सेसुणो तहा॥२॥अंतं करंति दुक्खाणं, इहमेगेसिं आहियं। आघायं पुण एगेसि, दुलभेऽयं समुस्सए॥३॥ इओ विद्धसमाणस्स, पुणो संबोहि दुहभा। दुलहाओ तहचाओ, जे धम्मटुं वियागरे ॥४॥ जे धम्म सुद्धमक्खंति, पडिपुन्नमणेलिस। अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ? ॥५॥ कओ कयाइ मेधावी. उप्पजति तहागया। वहागया अप्पडिन्ना, चक्खू लोगस्सऽणत्तरा॥६॥अणत्तरेय ठाणे से (मय), कासवण पवेदिते। जं किच्चा णिडुडा एगे, निढे पावंति पंडिया | पंडिए वीरियं लबूं, निग्घायाय पवत्तगं । धुणे पुवकडं कम्म, णवं वाऽवि ण कुवती ॥८॥ण कुवती महावीरे, अणुपुत्रकडं रयं । रयसा
कम्मं हेवाण जं मयं॥५॥ मयं सवसाहर्ण,तं मयं सलगत्तणं । साहइत्ताण तं विन्ना, देवा वा अभविसु ते॥६३०॥ अभविंसु पुरा धी(बी)रा, आगमिस्मावि सुखता। दुन्निबोहस्स मम्गस्स, अंत पाउकरा तिने ॥ ६३१॥ त्तिबेमि, आदानीयाध्ययनं १५॥ अहाह भगवं-एवं (से.) दंते दविए बोसट्टकाएत्ति वा १ समणेत्ति वा २ भिक्खूत्ति बा ३ णिग्गंथेत्ति वा ४ । पडिआह-भंते ! कहं नु दंते दविए पोसट्ठकाएत्ति वचे माहणेत्ति वा समणेत्ति वा भित्ति वा णिग्गंथेत्ति वा ? तं नो वृहि महामुणी!, इविविरए सबपावकम्मेहि पिज्जदोमकलह अभक्खाण पेसुन्नः परपरिवाय० अरतिरति० मायामोस० मिच्छादसणसविरए समिए सहिए सयाजए णो कुज्झे णो माणी माहणेत्ति बचे १, एत्थवि समणे अणिस्सिए अणियाणे आदाणं च अतिवायं च मुसावायं च बहिदं च कोहं च माणं च मायं च लोहं च पिज्जं च दोसं च इवेव जओ जओ आदाणं अप्पणो पदोसहेऊ तओ तओ आदाणातो पुवं पडिविरते विरए पाणातिवायाओ सिआ दंते दविए वोसट्टकाए समणेत्ति वच्चे २, एत्थवि भिक्खू अणुनए विणीए नामए दंते दविए बोसट्टकाए संविधुणीय विरूवरूवे परीसहोवसम्गे अज्झप्पजोगसुद्धादाणे उवट्टिए ठिअप्पा संखाए परदत्तभोई भिक्खूत्ति वचे ३, एत्थवि णिग्गंधे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते विऊ दुहओवि सोयपलिच्छिन्ने णो प्रयासकारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने समि(म)यं चरे दंते दविए पोसट्टकाए निग्गंथेत्ति बये ४, से एवमेव जाणह जमहं भयंतारो ॥ स०१॥ तिमि, गाथाध्ययनं १६॥ प्रथमः श्रुतस्कन्धः॥ध मा सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पोंडरीए णामज्झयणे, तस्स णं अयम? पण्णने-से जहाणामएं पुक्खरिणी सिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरीकिणी पासादीया दरिसणीया अभिरुवा पडिरूवा, तीसे णं पुक्खरिणीए नत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपॉडरीया युद्दया, अणुपुबुडिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादीया दरिसणीया अभिरूवा पडिरूवा, तीसे णं पुस्खरिणीए बहुमज्झ५० मुत्रांग- अल-?
मुनि दीपरत्नसागर
0 53453928431849TAAS99849103431843423648399321433439840