________________
( एश् )
॥ अथ दश पच्चरकाण प्रारंभः ॥ ॥ तत्र ॥
॥ प्रथम नवकारसीनुं पच्चरकाण ॥
॥ सूरे उग्गए नमुक्कारसहिां पच्चरका मि च विदं पि श्राहारं असणं पाणं खाइमं साइमं अन्न क्षणानोगेणं सहसागारेणं वो सिरइ ॥ इति ॥ ॥ द्वितीय पोरिसी साडुपोरिसीनुं पञ्चरकाण ॥ ॥ सूरे जग्गए पोरसियं साडूपोर सियं पञ्चरका मि
पिहारं असणं पाणं खाइमं साइमं अन्न बानोगेणं सहसागारे पछन्नकालेणं दिसामोहे साहुवयणेणं सवसमा हिवत्तिआगारेण वोसिर ।
॥ अथ तृतीय पुरिमनुं पञ्चरका ॥ ॥ सूरे जग्गए पुरिम पच्चरका मि च विपि आहारं असणं पाणं खाश्मं साइमं अन्नणानो गेणं सहसागारेणं पछन्नकालेणं दिसामोहेणं साढु वयणेणं महत्तरागारेणं सबसमा हिव त्तियागारे वो सिरइ ॥ इति ॥
॥ अथ चतुर्थ एकासनुं पच्चरकाण ॥ ॥ सूरे उग्गए नमुक्कारसहियं पोरसहियं सा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org