________________
॥ श्री॥ ॥ ग्रहशान्तिस्तोत्रम् ॥ जगजुरं नमस्कृत्य, श्रुत्वा सशुरुजाषितम् ॥ ग्रहशान्ति प्रवदयामि जव्यानां सुखहेतवे ॥ १ ॥ जन्म लग्ने च राशौ च, यदा पीड्यन्ति खे. चराः॥ तदा संपूजयेद्धीमान्, खे चरैः सहिताजिनान् ॥२॥ पुष्पैगन्धैधूपदीपः, फलनैवेद्यसंयुतैः ॥ वर्णसदृशदानैश्च वस्त्रैश्च दक्षिणान्वितैः ॥३॥ पद्मप्रनश्च मातमश्चन्ऽश्चन्द्रप्रनस्य च ॥ वासुपूज्यो सुतश्च बुधोऽप्यष्टजिनेश्वराः ॥४॥
Jain Educationa Internatiorealsonal and Private Use
volyy.jainelibrary.org