________________
३७ शशिनाहि विवस्वता वा, युष्म न्मुखें दलितेषु तमस्सु नाथ ॥ निष्पन्नशालि वनशालिनि जीव लोके, कार्य कियालधरैर्जलजार नम्रः ॥ १९ ॥ ज्ञानं यथा त्वयि विजाति कृतावकाशं, नैवं तथा द रिहरादिषु नायकेषु || तेजः स्फु रन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेपि ॥ २० ॥ मन्ये वरं हरिहरादय एव दृष्टा, दृ ष्टेषु येषु हृदयं त्वयि तोषमेति ॥ किं वीक्षितेन जवता जुवि येन नान्यः, कश्चिन्मनो हरति नाथ ज
Jain Educationa Internationalsonal and Private Use www.jainelibrary.org