________________
सकलवाङ्मयतत्वबोधा, नूत बुद्धिपटुनिः सुरलोकनाथैः ॥ स्तो त्रैर्जगत्रितयचित्तहरैरुदारैः, स्तोध्ये किलाहमपि, तं प्रथमं जिनें. उम् ॥२॥ बुद्ध्या विनापि विबुधार्चितपादपीठ, स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ॥ बाखं वि. हाय जलसंस्थितामबिंब, मन्यः क श्चति जनःसहसा ग्रहीतुम् ॥३॥ वक्तुं गुणान् गुणसमुउशशांकका तान्, कस्ते दमः सुरगुरुप्रतिमोपि बुद्ध्यो ॥ कल्पांतकालपवनोहत नकचक्रं, को वा तरीतुमलमंबु
Jain Educationa Internatiorelsonal and Private Use Ovviyy.jainelibrary.org