________________
१५६ यस्त्रिंशत्सागराएय धिकान्यायुष्कस्य) १७ । अपराछादशमुहूत्तावेद नीयस्य १७ । नामगोत्रयोरष्ठौ २० । शेषाणामंतर्मुहूर्तम् २१ । विपाको 5 नुनावः २२ । स यथा नाम २३ । ततश्च निर्जरा २४ । नामप्रत्ययाः सर्वतो योगविशेषात्सूदमैक देत्रा वगाढस्थिताः सर्वात्मप्रदेशेष्वनं. तानंत प्रदेशाः २५ । सद्यसम्यक्त्व हास्यरतिपुरुषवेद शुनायुर्नामगो त्राणि पुण्यम् २६ ।
॥ इति अष्टमोऽध्यायः ।।
Jain Educationa Internatiorealsonal and Private Use Orly.jainelibrary.org