________________
२४९
यदर्शनम् ४ ॥ दुखमेववा ५ ॥ मै त्री प्रमोद कारुण्य माध्यस्थ्यानि स त्वगुणाधिक क्लिश्यमानाविनेयेषु ६ जगत्कायस्वजावी च संवेगवैरा ग्यार्थम् ७ ॥ प्रमत्तयोगोत्प्राणव्यप रोपणं हिंसा ॥ असद निधानम नृतम् ॥ अदत्तादानं स्तेयम् १०॥ मैथुनमब्रह्म ११ ॥ मूर्छा परिग्रहः १२ || निःशल्यो व्रती १३ ॥ गार्य नगारश्च १४ ॥ त्रतोऽगारी १५ ॥ दिग्देशानर्थदमविरति सामायिक
पौषधोपवासोपजोगपरि जोगपरि ।
Jain Educationa Internationalsonal and Private Use www.jainelibrary.org