________________
१२२ महादर्शः । महामुक्तिप्रदायकः ॥ २६ ॥ महाज्ञानी महायोगी । म. हातपो महात्मकः । महाईको महावीयों । महांतिकपद स्थितः २७ ॥ महापूज्यो महावंद्यो । महा विघ्नविनाशकः । महासौख्यो महा पुंसो । महामहिमअच्युतः ॥२॥ मुक्तामुक्तिजसंबोधः । एकानेकवि निश्चलः।सर्वबंधविनिर्मुक्तो। सर्वलो कप्रधानकः ॥रए॥ महाशूरो महा धीरो । महायुःखविनाशकः । महा मुक्तिप्रदोधीरोमहाहृयो महागुरु :
Jain Educationa Interfatiorelsonal and Private Use www.jainelibrary.org