________________
प्रशस्तिः। परकायप्रवेशाद्या,-स्तीव्रयोगमहाबलाः। विद्या ह्यधिगता येन, योगिनामपि पुर्खलाः॥२॥ समंतभद्रनामानः श्रुतकेवखिनः पुरा । बनूवुर्नुवि विख्याताः पूर्वसागरपारगाः ॥ ३ ॥ निर्मितं लोककल्पाख्यं, शास्त्रं तेन हितैषिणा । विद्याप्रवादपूर्वात्तु, समुद्धृत्य निजेन्बया ॥४॥ तस्मादपि समुद्धृत्य, जनानां हितहेतवे । मयैतद्गुंफितं शास्त्रं, शकुनानां प्रबोधकं ॥ ५॥ विज्ञाय शकुनान्येवं, निजकार्य प्रकुर्वतां । जनानां स्खलनं कापि, नो नविष्यति निश्चितं ॥ ६॥ अर्थ-एवी रीते शकुनो जोश्ने पोतानुं कार्य करनारा माणसोने कोइ पण जगोए (पोताना कार्यमां) निश्चे करी विघ्न थशे नहीं. (एवीरीते श्री जिनदत्त सूरि महाराज कहे जे.)
॥ समाप्तमिदं शकुनशास्त्रं ॥
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org