________________
(ए) भिन्नात्मानमुपास्यात्मा परो भवति तादृशः। वर्तिीपंयथोपास्य
भिन्ना भवति तादृशी ॥७॥ यत्र च चित्तं विलीयते तःध्येयं निन्नमजिनं च नवति। तत्र निनात्मनि ध्येये फलमुपदर्शयन्नाह । निन्नेति । जिन्नात्मानं प्राराधकात् पृथग्नूतमात्मानं अर्हसिझरूपमुपास्य आराध्य आत्मा आराधकः पुरुषः पर: परमात्मा नवति। तादृशः अर्हत् सिइखरूपसदृशः । अत्रैवार्थे दृष्टान्तमाह वतिरित्यादि । दीपानिन्ना वर्तिर्यथा दीपमुपास्य प्राप्य तादृशी नवति दीपरूपान. वति ॥७॥
नपास्यात्मानमेवात्मा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org