________________
(६) न मुच्यन्ते भवात्तस्मा
तेये जातिकृताग्रहाः ॥ज्जा येऽपि वर्णानां ब्राह्मणो गुरुरतः स एव परमपदयोग्य इति वदन्ति तेऽपि न मुक्तियोग्या इत्याह। जातिरिति। जातिाह्मणा. दिदेहाश्रितेत्यादि सुगमम् ॥ ७ ॥
जातिलिङ्गविकल्पेन येषां च समयाग्रहः। तेऽपि न प्राप्नुवन्त्येव
परमं पदमात्मनः ॥ ७॥ तर्हि ब्राह्मणादिजातिविशिष्टो निर्वाणा. दिदीक्षया दीक्षितो मुक्तिं प्राप्नोतीति वदन्तं प्रत्याह । जातीति । जातितिङ्गरूपविकल्पो नेदस्तेन येषां शैवादीनां समयाग्रह आगमानुबन्धः । उत्तमजातिवि
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org