________________
( ८० ) नात्मानं भावयेद्भिन्नं यावत्तावन्न मोकभाक् ॥ ८२ ॥
ननु स्वभ्यस्तात्मधिय इति व्यर्थम् । शरीराद्भेदेनात्मनस्तत्स्वरूपविदः श्रवणात्स्वयं चान्येषां तत्स्वरूप प्रतिपादनान्मुक्तिर्नविष्यतीत्याशङक्याह । श्रृण्वन्निति । यन्यत उपाध्यायादेः काममत्यर्थं शृण्वन्नपि कलेवराद्भिन्नं व्याकर्णयन्नपि । ततो निनं तं स्वयमन्यान्प्रतिवदन्नपि । यावत्कलेवरात्रिन्नमात्मानं न नावयेत् तावत्र मोह - नाकू मोक्षनाजनं तावन्न जवेत् ॥ ८१ ॥ तथैव भावयेद्देहाद व्यावृत्त्यात्मानमात्मनि । यथा न पुनरात्मानं देहे स्वप्नेऽपि योजयेत् ॥८२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org