________________
(७४) हितो विशुःशत्मैव निश्चलः चित्तव्याकुलतारहितः ॥७३॥
देहान्तरगती देहेऽस्मिन्नात्मभावना। बीजं विदेहनिष्पत्ते
रात्मन्येवात्मनावना ॥७॥ अनात्मदर्शिनो दृष्टात्मनश्च फलं दर्शयमाह । देहेति । देहान्तरे नवान्तरे गतिर्गमनं तस्या बीजं कारणं किम् । पात्मन्नावनाक । देहेऽस्मिन् । अस्मिन् कर्मवशाहोते देहे। विदेह निष्पत्तेविदेहस्य सर्वथा दे. हत्यागस्य निष्पत्तेर्मुक्तिप्राप्तेः पुनर्बीजं स्वा. स्मन्येवात्मजावना ॥ ७॥
नयत्यात्मानमात्मैव जन्मनिर्वाणमेव वा।
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org