________________
( ए) द्भमत्यतिचिरं भवे ॥६॥ न तहिलक्षणो बहिरात्मा । असावप्येवं शरीरादिभ्यो विनिन्नमात्मानं किमिति न प्रतिपद्यत इत्याह । शरीरेति । शरीरमेव कञ्चकस्तेन संवृतः सम्मक् प्रहादितः ज्ञा. नमेव विग्रहः स्वरूपं यस्य ।शरीर सामान्योपादानेऽप्यत्र कार्मणशरीरमेव गृह्यते । तस्यैव मुख्यवृत्त्या तदावरणकत्वोपपत्तेः । इत्थंनूतो बहिरात्मा नात्मानं बु. ध्यते । तस्मादात्मस्वरूपानवबोधात् । अतिचिरं बहुतरकासंनवे संसारे जमतिक्षत
प्रविशद्गलतां व्यूहे देहेऽणूनां समाकृतौ। स्थितिभ्रान्त्या प्रपद्यन्ते तमात्मानमबुध्यः ॥६॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org