________________
(३५) तत्तत्वं परमात्मनः ॥३॥ कीदृशस्तत्प्रतिपत्त्युपाय इत्याह । सर्वेति । संयम्य स्वविषये गडन्ति निरुध्य । कानि । सर्वेनिश्यामि पञ्चापीनिश्याणि । तदनन्तरं स्तिमितेन स्थिरीनूतेनान्सरात्मना मनसा यत्स्वरूपं नाति । किं कुर्वतः । कणं पश्यतः कणमात्रमनुन्नवतः। बहुतरकालं मनसःस्थिरीकर्तुमशक्यत्वात् स्तोककालं मनोनिरोधं कृत्वा पश्यतो यच्चिदानन्दस्वरूपं प्रतिनाति तत्तत्त्वं तड्पं तत्त्वं स्वरूपं परमात्मनः ॥३॥
यः परात्मा स एवाहं योऽहं स परमस्ततः। अहमेव मयोपास्यो नान्यःकश्चिदिति स्थितिः॥३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org