________________
साम्प्रतं तु तत्परिज्ञाने सति कीदृशं मे चेष्टितमित्याह । यथेति । असावुत्पन्नपुरुषत्रान्तिः पुरुषग्रहे पुरुषानिमिवेशे निवृत्ते विनष्टे सति यथा येन पुरुषानिनिवेशजनि तोपकासपकारोयमपरित्यागप्रकारेण चे. टते प्रवर्तते तथा चेप्टोऽस्मि तथा तडद्यामपरित्यागप्रकारेण चेष्टा यस्यासौ तयाचे छोऽस्मि नवाम्यहम् । क । देहादौ । कि विशिष्टः सन्। विनिवृत्तात्मविभ्रमः विशे षेण निवृत्त आत्मवित्रमो यस्य । क । दे. हादौ ॥ १२॥
येनात्मनानुभूयाह मात्मनैवात्मनात्मनि॥ सोऽहं न तन्न सा नासो नैको न द्वौ न वा बहुः ॥२३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org