________________
नज्ञातवानित्यर्थः । कदा । पुरा पूर्व अनादिकाले ॥१६॥
एवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषतः। एष योगः समासेन
प्रदीपः परमात्मनः ॥१७॥ अथात्मनो शतावुपायमुपदर्शयन्नाह । एवमिति । एवं वक्ष्यमाणन्यायेन बहिर्वा. चं पुत्रनार्याधनधान्यादिलक्षणां बहिरर्थवाचकशब्दांस्त्यत्वा । अशेषतः साकधेन। पश्चात् अन्तर्वाचं अहं प्रतिपादक: प्रतिपाद्यः सुखी खी चेतना वेत्यादिलदाणमन्तर्जल्पं त्यजेदशेषतः । एष बहिरन्तर्जल्पत्यागलक्षणो योगः स्वस्वरूपे चि. ननिरोधलक्षणः समाधिः। प्रदीपः स्वरूप
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org