________________
(२०) स्वरूपपरिज्ञानाद्वहितं जगत् बहिरात्मा प्राणिगणः ॥ १४ ॥
मूलं संसारःखस्य देह एवात्मधीस्ततः। त्यक्त्वैनां प्रविशेदन्त
बहिरव्याटतेन्ज्यिः ॥१॥ इदानीमुक्तमर्थमुपसंहृत्यान्तरात्मनोऽनु. प्रवेशं दर्शयन्नाह । मूलमिति । मूलं कारणम्। कस्य। संसारःखस्य । कोऽसौ । देह एव।प्रात्मधीः देहः कायः स एव आत्मधी। यत एवं ततस्तस्मात्कारणात् । एनां देह एवात्मबुहित्यक्त्वा अन्तः प्रविशेत्। श्रात्मन्यात्मबुद्धिं कुर्यात् । अन्तरात्मा न वेदित्यर्थः । कथंभूतः सन् । बहिरव्यावृते. नियः बहिर्बाह्य विषयेष्व व्यावृतान्यप्रवृत्ता
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org