SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ स्मा आत्मज्ञानपराइखः जीवस्वरूपपरि. ज्ञानादहितो नवति । तथानूतश्च सन्नसौ किं करोति । स्वात्मनो देहमात्मत्वेना. ध्यवस्यति आत्मीयशरीरमेवाहमितिप्रतिपद्यते ॥७॥ नरदेहस्थमात्मानमविद्वान्मन्यते नरम् । तिर्यञ्चं तिर्यगङ्गस्थं सुराइस्थं सुरं तथा ॥॥ तच्च प्रतिपद्यमानो मनुष्यादिचतुर्गतिसम्बन्धिशरीरनेदेन प्रतिपद्यते।तत्र नरस्यदेहः नरदेहः तत्र तिष्ठतीति नतस्थस्तमात्मानं नरं मन्यते । कोऽसौ। अविधान् । बहिरात्मा तिर्यञ्चमात्मानं मन्यते । कथंनूतम्। तिर्यगङ्गस्थ तिरश्वामहं तिर्यगळं तत्र Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003840
Book TitleSamadhi Shatakam Satikam
Original Sutra AuthorN/A
AuthorManilal N Doshi
PublisherGirdharilal Varma
Publication Year1895
Total Pages144
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy