________________
(११) वा विगत पात्मेति त्रान्तिर्यस्य।परमात्मा नवति किं विशिष्टः। प्रतिनिर्मलः प्रकी लाशेषकर्ममलः ॥५॥
निर्मलः केवलः शुघो विविक्तः प्रभुरव्ययः। परमेष्ठी परात्मेति
परमात्मेश्वरो जिनः ॥६॥ तहाचिका नाममा दर्शयन्नाह । निमलति । निर्मलः कर्ममलरहितः। केवतः शरीरादीनां सम्बन्धरहितः। शुः इ. व्यन्नावकर्मणामनावात् परमविशुसि. मन्वितः। विविक्तः शरीरकर्मादिनिनसंस्पृष्टः । प्रचरिन्ज्ञदीनां स्वामी। अव्ययः लब्धानन्त चतुष्टयस्वरूपादप्रच्युतः। परमेठी परमेन्शादिवन्ये पदे तिष्ठतीति परमे
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org