SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (१०३) तेषां शरीरयन्त्राणामात्मन्यारोपणाव. रोपणौ कृत्वा जमविवेकिनौ किं कुरुतत्याह । तानीति । तानि शरीरयन्त्राणि सादावि इन्श्यिसहितानि प्रात्मनि समारोप्य । गौरोऽहं सुलोचनोऽहमित्यायनेदरूपतया यात्मनि अध्यारोप्य जमो बहिरात्मा असुखं सुखं वा यथा नवत्येवमास्ते । विज्ञान अन्तरात्मा पुनः प्राप्नोति । किं तत् । परमं पदं मोकम् । किं कृत्वा । त्यक्त्वा । कम् भारोपम् ॥ १० ॥ मुक्त्वा परत्र परबुझिमहंधियं च संसारःखजननी जननाद्विमक्तः। ज्योतिर्मयं सुखमुपैति परात्मनिष्ठ स्तन्मार्गमेतदधिगम्यसमाधितन्त्रम् शरीरादीनामात्मन्यनेदाध्यवसायं कथं Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003840
Book TitleSamadhi Shatakam Satikam
Original Sutra AuthorN/A
AuthorManilal N Doshi
PublisherGirdharilal Varma
Publication Year1895
Total Pages144
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy