________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् सामायिक जघन्यैक-मुहूर्त च जिनागमे ॥१४६॥ तस्मात्पूर्व रजन्याश्वा-वशिष्ट घटिकाद्वये । श्रावकेनाहतो येना-टप्रहरिक पौषधः ॥१४७॥ युज्यते पररात्रस्या-वशिष्ट घटिका द्वये । तस्याष्टयाम पूर्णत्त्वा, ल्लातु सामायिकं पुनः ॥१४८॥ सूर्योदय क्षणे येन, गृहीत पौषध पुनः। तत्काल परिपूर्णत्वा, ल्लातु तन्नास्य युज्यते ॥१४६॥ गुरुगम विहीनास्ते, निषेधयन्ति सागराः। पूर्वोत्ताप्त वचस्तस्मा, दुत्सूत्रं सागरी मते ।।१५।। पूर्व सामायिक लात्वा, पश्चादीर्यापथी पुनः। आवश्यक वृहद्वत्त्या-दिशास्त्रेषु प्रकीर्तिता ॥१५१।। पूर्वमीर्यापथींकृत्वा, लांति सामायिकं ततः । तन्मते शास्त्र बाह्यत्वा, दुत्सूत्रं भव वर्द्धकम् ॥१५२।। महानिशीथ सूत्रोक्त-प्रमाणमर्पयन्ति ते। अत्र श्रीहरिभद्राद्य-स्तस्मिन् दृष्टि पथा गते ॥१५३।। पूर्व सामायिकं लात्वे-र्यापथीकथिता ततः । तस्माद्विशेष सूत्रत्वा त्पश्चादीर्याऽत्र सिद्धयति ॥१५४॥ युग्मम् ।। तडके पुनः पूर्व, सावध योग वर्जनम् । पश्चादालोचना प्रोक्ता, ततोऽपि साप्रसिद्धयति ॥१५॥ शास्त्रे सामायिकोच्चार-त्रिवार माप्त सूरिभिः । कथितं त्रिनमस्कार-पूर्वकं तन्निषेधनम् ॥१५६।।
३०]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org