________________
युगप्रधान जिनचन्द्रसूरि चरितम् अस्य च पञ्चतौर्थि श्लेषालङ्कार चित्रः चतुर्मासिक व्याख्यानम्, वर्ष फलाफल ज्योतिः स्वाध्यायः इत्यादि कृतय उपलभ्यन्ते।
श्रीजिनदत्तसूरीन्द्र-शिष्य परम्परागतः।। श्रीहर्षसार शिष्यो भूच्छिवनिधान पाठकः ॥१८४।।
अस्य च कल्पसूत्र बालावबोधः चतुर्मासिक व्याख्यानम्, लघुविधिप्रपा, कृष्ण रुक्मिणी वेलिका, इत्यादि कुतय उपलभ्यन्ते ।
अस्य महिम सिंहाख्य-मतिसिंहाख्य वाचकौ । अस्या भवन्वराः शिष्याः श्रीसिंहविनयादयः ।।१८।।
महिमसिंहस्य (अपर नाम मानकवेः) कीलिधर सुकौशल प्रबन्ध मेतापि क्तुष्पदी क्षुल्लककुमार चतुष्पदी, हंसराज क्च्छमाज प्रबन्धः अईहासप्रबन्धः मेघदूत वृत्तिः आदि कृतष उपलभ्यन्ते। सिंहविन्यस्य उत्तरायमच मीतानि उपलस्वयते ।
कनकमतिसिंहस्य श्रीरत्नजया वाचकः । रत्नजन्याय शिष्यो भूयातिलक बायकः ॥१८६१
रत्वजय कृतादिनाथ पञ्चकल्याणकस्तानमत्यातिल कस्य धना रासः भवदत्त चतुष्पदी आदि कृतय उपलभ्यन्ते ।
श्रीक्षेमकीर्तिशालायां हेमात्रम्ममा वाचकः । तस्य शिष्यो भवद्विद्वान सहजकीर्ति वाचकः ।।१८।।
[ ११५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org