________________
खरतर गच्छ दीक्षा नंदी सूची
पं. रतनौ रंगविलास पं० रत्नप्रभ मुनेः पौत्र, क्षेम शा० पं. वीरचन्द विद्याविलास वा० कनकशेखर गणेः पौत्र, क्षेम शा० . पं. मगनौ मेरुविलास वा० सुगुणहेम गणेः पौत्र, कीतिरत्न शा० पं. गुणीयौ ज्ञानविलास वा० सुगुणहेम गणेः पौत्र, कीतिरत्न शा० पं. अणदौ आणंदविलास वा० सुगुणहेम गणेः पौत्र, कीतिरत्न शा० पं. हीरौ हिम्मतविलास वा. दयाकमल गणेः पौत्र, सागरचन्द्र शा० पं. सदासुख सुखविलास उ० श्री रत्नसुन्दर गणेः पौत्र, जिनचन्द्र शा० पं. भग्गौ भाग्यविलास पं० मानभद्र मुनेः, क्षेम शा० पं. मनरूप मानविलास वा० रत्नधर्म गणेः प्रपौत्र, सागरचन्द्र शा० पं. रूपौ रूपविलास उ० अमरविमल गणेः प्रपौत्र, कीतिशा० पं. साहिबौ सदाविलास वा० अमृतसून्दर गणेः प्रपौत्र, कीत्तिरत्नशा० पं. अमीयौ अभयविलास वा० अमृतसुन्दर गणेः प्रपौत्र, कीत्तिरत्नशा० पं. कपूरौ कनकविलास वा० अमृतसुन्दर गणेः पौत्र, कीतिरत्नशा० पं. रामौ राजविलास उ० अमरविमल गणेः प्रपौत्र, कीतिरत्नशा० पं. हरखीयौ हेमविलास पं० ज्ञानकोत्ति मुनेः, क्षेमशा० पं. देवराज दानविलास पं० कीत्तिसार मुनेः पौत्र, क्षेमशा० । पं. कमलो कीत्तिविलास उ० उदयधर्म गणः प्रपौत्र, जिनभद्र शा० पं. मनरूप मौजविलास पं० उदयहेम मुनेः पौत्र, जिनराज शा० पं. हर्षचन्द हर्षविलास पं० हंसविनय मुनेः, जिनचन्द्र शा० पं. भानौ भवनविलास वा० ज्ञानहेम गणेः, जिनराज शा० पं. गुलाबौ गुणविलास वा० सुमतिधीर गणेः पौत्र, सागरचन्द्र शा० पं. लच्छौ लक्ष्मीविलास वा० सुमतिधीर गणः पौत्र, सागरचन्द्र शा० पं. रुघौ ऋद्धिविलास वा० सुमतिधीर गणेः पौत्र, सागरचन्द्र शा०
ऋद्धिविलास वा सानिधी पं. शिवौ सुमतिविलास पं० दत्तधोर गणेः पौत्र, सागरचन्द्र शा० पं. पदमौ पद्मविलास पं० दत्तधार गणेः पौत्र, सागरचन्द्र शा० पं. रतनौ ऋद्धिविलास वा० जयधीर गणेः क्षेमशा० पं. मूलौ मतिबिलास पं० धनसुन्दर मुनेः, जिनरत्न शा० पं. गौड़ो गजविलास वा० ज्ञानकमल गणे:, क्षमशा० पं. लखौ लब्धिविलास वा० विद्याहेम गणेः, कोत्तिरत्न शा० प. रतनौ रामविलास वा० विद्याहम गणेः, कीत्तिरत्न शा० पं. धनसुख... धर्मविलास पं० दर्शनप्रिय मुनेः, कीत्तिरत्न शा०
shitich lilinlitt littiEU
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org