________________
खरतर गच्छ दीक्षा नंदी सूची
॥ संवत् १८२५ वर्षे मिती माह सुदि १२ झूठा नगरे । पं. गोकल गुणप्रभ उ० श्री सदासुख गणेः प्रपौत्र पं. हिमतौ हेमप्रभ उ० श्री सदासुख गणः प्रपौत्र पं. नन्दी नयप्रभ उ० श्री नयनसागर मुनेः पं. मनछौ माणिक्यप्रभ उ० नयनसागर मुने:
।। संवत् १८२५ माघ सुदि १५ दिने श्रीरायपुर मध्ये ।। प. अजवौ अमृतप्रभ म० श्रीशान्तिविजयगणेः पौत्र पं. खुस्यालौ क्षमाप्रभ म० श्रीशान्तिविजय गणेः पौत्र, भद्र० शा० ॥ संवत् १८२५ फागुण बदि १३ सोमे छिपीया मध्ये अपरनाम खुश्यालपुर मध्ये ॥ भट्टारक प्रभु श्रीजिनलाभसरिभिरेकोन
विशतितमा १६ 'मूति' नन्दिः कृता ।। पं. खुश्यालौ क्षेममूत्ति पं० जयकल्लोल मुनेः पं. जसौ जयमूत्ति पं० लाभजय मुनेः । पं. सरूपो सत्यमूत्ति पं० मतिविलास गणेः, जिनभद्र शा०
॥ सं० १८२५ वैशाख बदि १० दहीपुड़ा मध्ये ।। पं. मरूपी सदामत्ति पं० जयकल्लोल मुनेः पौत्र पं. अखौ अभयमूर्ति पं० कीतिकल्लोल मुनेः
॥ संवत् १८२६ वर्षे माह बदि ५ दिने साचोर मध्ये ॥ पं. वाल्ही विवेकमूत्ति सत्यभक्ति मुनेः पं. चंदौ चारित्रमूत्ति पं० देववल्लभस्य पं. भगवान भाग्यमत्ति प० देववल्लभस्य पं. रूपी राजमत्ति वा० पद्मकुशल गणेः पौत्र ॥ संवत् १८२६ शा० १६६४ चैत सुदि १३ सूरेत मध्ये विशतितमी
२० सोम' नन्दिः कृता ।। पं. वीरचंद्र विद्यासोम उ० दानविशाल गणेः
१. वै. ब. ३ धूड़ा ग्रामे।
२. सं० १०२७ वै० सु० ३ सुरते मध्ये ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org