SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ यमकमयं महावीरबृहतस्तवनं (६२३ ) सुजनकैरवसोमसमोदयस्तनुसमस्तसुखालस मोदय। त्वमिह मां करुणाखिलभूधनः, कमलकुड्मलकोमलभूधनः।६। जपति नाम जनो जिन तावक, स्पृशति ते न विपजनतावकम्। मुखकरण्डमणिं महिमाशुभं, हृदयकैरवपूर्णहिमां शुभम् ॥७॥ जिन जडोपि जनस्तव नामतः, कवि पदं लभते स्तवनामतः। मुकृतिसजनसंचयसोदर, प्रबलपुण्यलतापयसोदर ॥८॥ तव वचौ जिन मे सरसंशय, द्य तिजितांबुजविस्मरसंशय। हरतु सर्वतमः पुन रक्षणं, भवपयोधिपतजनरक्षण ॥६॥ त्वमिह पुण्यगुणेन समुद्धर, पतितं भववारिसमुद्धर । रतिपतौ जिन मां सहसालसल्ललनवल्ललनैकहसालस ॥१०॥ कनककैरवकायकलाप का'रुपमानतलोककलापरुक। . सजननेत्रसधारविराजते, चरमतीर्थप ! कापि विराजते ॥११॥ समय मे जिनराज भवानल, पदकजं प्रणतस्य भवानलम् । परिहरन् प्रतिपापपरंपर, व्रतकृताद्भुतपपापरंपरः ॥१२।। तव विलोक्य रुचिं भुवि कांचन, कृत तदा 'नो भवि कांचन । प्रविशतीव शुचौ शमतालसद्भवपयोनिधिपोतमतालस॥१३॥ इति मयका महितो जिनचंद्रश्वरमजिनश्चरमोदधिमंद्रः स्तुति करणेन वितन्द्रः। करुणाकैरविणीसमचंद्रः समयमनोहरकृतिकृतभद्रः प्रदलितभवभयवंद्रः॥१४॥ इति श्री महावीरस्य बृहत्स्तवनं यमकमयं सम्पूर्णम् ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy