SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) समयसुन्दरकृतिकुसुमाञ्जलि रक्षाकरं रतिकरं नत सूर-जातम् ॥६॥ तुष्टः प्रभो गुण-गणान्तर-वृत्त वृत्त मुक्तावली-अथित-माशु शिवैक-दानम् । देहीह मे त्वदभिधा स्फुट-नायकाय, ___दृष्ट्वा-भवत्स्तवन-हार-मुदार-मेनम् ॥७॥ इति हारबन्ध-काव्यैर्मनोमतं मेऽद्य संस्तुतः पावः। विदधातु पूर्णचन्द्रस्सकल-समयसुन्दराम्भोधौ ॥८॥ संस्कृत-प्राकृत-भाषामयं श्रीपार्श्वनाथाष्टकम् भलू आज भेट्य प्रभोः पादपद्मम् , फली आस मोरी नितान्तं विपद्मम् । गयूं दुःख नासी पुनः सौम्यदृष्ट्या, थयु सुख झामु यथा मेघवृष्टया ॥१॥ जिके पार्ख केरी करिष्यन्ति भक्ति, तिके धन्य वारु मनुष्या प्रशक्तिम् । भली आज वेला मया वीतरागाः, खुशी मांहिं भेव्या नमद्देवनागाः ॥२॥ तुम्हे विश्व मांहे महा-कल्प-वृक्षा, तुमे भव्य लोकां मनोभीष्ट-दक्षा । तुमे माय बाप प्रियाः स्वामि-रूपाः, तुमे देव मोटा स्वयंभू स्वरूपाः ॥३॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy