SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ( 50 ) महोपाध्याय समयसुन्दर अस्पष्ट न रह जाय । सामान्यतः इस सम्बन्ध के एक दो उद्धरण ही देकर हम सन्तोष करेंगे । देखिये : I 'थ' अधुना 'प्रजानामधिपः' दिलीपो राजा 'ऋषेः' वशिष्ठस्य 'धेनु' गां प्रभाते बनाय मुमोच । किंविशिष्टां धेनु' ? 'जायाप्रतिप्राहितगन्धमाल्याम्' गन्धश्च माल्यं च गन्धमाल्ये यस्याः सा, कोऽर्थः ? राजा स्वयं गन्धमाल्ये गृह्णाति राज्ञीं च प्राहति । पुनः किंविशिष्टां धेनुम् ? 'पीतप्रतिबद्धवत्सा' पूर्व पीतः पश्चात् प्रतिवद्धो वत्सो यस्यां सा पीत इति, कोऽर्थः ? पायितः पूर्व, पश्चात् प्रतिबद्धो वत्सो यस्यां सा तां पी० । अथवा अयमपि अर्थः पीतः - शंकुरदाहृत इत्युक्तत्वात् पीति शंको प्रतिबद्धो वत्सो यस्याः सा पी० ताम् । किंविशिष्ट प्रजानामधिपः ? 'यशोधनः ' यशः एव धनं यस्य स यशोधनः |१| [ रघुवंश टीका, द्वि. स. प्र. लो. ] " हे अधीश ! - हे स्वामिन्! श्रस्मादृशा मन्दमतयः तव स्वरूपं वर्णयितु सामान्यतोऽपि, आस्तां विशेषतः, प्रतिपादयितुं कथं अधीशाः - समर्था भवन्ति ? अपि तु न । अत्र दृष्टान्तमाह - 'यदि वा' इति दृष्टान्ते । कौशिकशिशुः - घूकस्य बालो दिवसे अन्धः सन् 'किं घर्मरश्मेः' सूर्यस्य रूपं भास्कर बिम्ब स्वरूपं 'फिल' इति प्रसिद्धवार्तायां किं प्ररूपयति-यथावस्थितं कथयति ? अपितु नेत्यर्थः । किंविशिष्टः कौशिकशिशुः ? घृष्टोऽपि दृढहृदयतया प्रगल्भोऽपि |३|" [ कल्याणमन्दिर स्तोत्र श्लो. ३ टीका ] इसी स्तोत्र के पांचवे पद्य की व्याख्या के पूर्व भूमिका की विशदता देखिये: "ननु यदि भगवतो गुणान् प्रति स्तोतुं शक्तिर्नास्ति तदा स्तबं कर्त्तुं कथमारब्धवान् ? न चैवं वक्तव्यम् । यत एकान्तेन एवं नास्ति - यदुत सम्पूर्णशक्तावेव सत्यां कार्यं कर्त्तुमारभ्यते, यतो गरुडवदा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy