________________
सम्मतिप्रकरण-नयकाण्ड १
पृष्ठ उद्धरणांशः ग्रन्थसंकेत
पृष्ठ उद्धरणांश: ग्रन्थसंकेत २०१ यदि पड्भिः प्रमाणैः (लो वा०२-११५) | ४२६ षट्केन युगपत् ( विज्ञप्ति० का० १२) २०२ येऽपि सातिशयाः ( त० सं० ३१५९) । २६ संवादस्याथ पूर्वेण ( २०२ यत्राप्यतिशयो दृष्टः (श्लो०वा० २-११४) ७१ स्वरूपस्य स्वतो गतिः । ३७० यस्य यावती मात्रा
| ९२ सर्वेऽप्यनियमा ह्यते । ३८६ येषामप्यनवगतो ।
२८० सन्ति पंच महब्भूया (सूत्रकृ०१-१-१-७) ५०८ यद्यपि नित्य मीश्वरा० (द्र.न्या.वा. ४-१-२१) | ११४ स्वभावेऽध्यक्षतः ( ५२७ यथा बुद्धिमत्तायामी० (न्या० वा० , ) | १३५/१९९-३२७ सत्संप्रयोगे पुरुष०(जैमि. १-१-४) ५६५ यथैधांसि समिद्धोऽग्नि (भ.गी० ४-३७) । १५५ सामर्थ्यभेद: सर्वत्र ( श्लो०वा० ६-८३ ) १३८ याज्ञवल्क्य इति होवाच (बृ० ३०२-४-१) १८६ सर्वज्ञो दृश्यते ( श्लो० वा० २-११७ ) १५१ ययैवोत्पद्यमानोऽयं (श्लो० वा० ६/८४-८५) | २१८ सर्वज्ञोऽयमिति ह्येतत् (श्लो. वा. २-१३४) १५२ यच्छरीरसमीप० ।
२१६ सर्वज्ञो नावबुद्धश्चेद् ( श्लो. वा. २-१३६ ) ४१० रूपसंस्काराभावात् (वै०६० ४-१-७) २३१ संवद्धं वर्तमानं च ( ,, ४-८४ ) ५१९ रतिमविन्दतामेव (न्या०वा० ४-१-२१) |२८३ सर्वत्र पर्यनयोगः ।
३६ वस्तुत्वाद् द्विविधस्येह ( श्लो. वा. २-५४ ) | ३०६ स्वगृहानिर्गतो भूयो ( १५५ व्यंजकानां हि वायूनां (, ६-७६) ३२३ संवित्तिः सवित्तितयैव ( १०५/६५० वस्त्वसंकर० (श्लो० वा० ५ अ०२) ३६८ सुविवेचितं कार्य । १६४ वक्ता न हि क्रम (५ अ० ६-२८८) ३६५ सिद्धान्तमभ्युपेत्य (न्यायद० १-२-६) १६८ वेदाध्ययनमखिलं (, ७-३६६ ) ४०६ संसृजेत् शुभमेवैकं (श्लो.वा. ५ स. प. ५२) ३०१ वस्तुभेदप्रसिद्धस्य (
४३५ सम्बद्धबुद्धिजननं ( ४०२ विश्वतश्चक्षुरुत ( शुक्लयजु० १७-१६) ४६० संख्यापरिमाणानि ( वैशे०द० ४-१-१२) ५४७ वेदाध्ययनं सर्वं (श्लो० वा० ७-३३६) १३७/१६६/१७६ हिरण्यगर्भः सम० ( ऋग्वेद ५९९ विज्ञानमानन्दं ब्रह्म ( बृहदा० ३-६-२८)
(८-१०-१२१) ७३ श्रोत्रधीरप्रमाणं स्याद् ( श्लो०वा २-७७ ) | | ११०/२२१ क्षणिका हि सा न ( ) ८७ शब्दे दोषोद्भवस्तावद् ( , २-६२ ) | २५८ ज्ञो ज्ञेये कथमज्ञः (
) १६२ शब्दस्यागम० (, ६-१०७) | २०१ ज्ञानमप्रतिधं यस्य ( महा. भा. वन.३०) २२३ शक्तयः सर्वभावानां (, ५-२५४) | ३९९ ज्ञान-चिकीर्षा-प्रयत्नानां ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org